SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०० श्रीदशवैकालिकमुत्रे पष्ठी दाहोपशमनी यथा - भवने ज्वलनज्वालामालादन्दद्यमाने गृही यदेव सद्यो जलकर्दमधूलिलोष्टप्रभृतिकमुपलभते तदेव प्रक्षिप्य पावकं प्रशमयति न तु गङ्गादिसलिलं प्रतीक्षते, तथा संयमरक्षार्थी निर्दोषेण रूक्षादिनाऽप्याहारेण शमयति क्षुधां मुमुक्षुर्भिक्षुरिति (६) ॥ ३ ॥ ८ प्रशस्तै भिक्षा साधुभिर्ग्रहीतव्या नेतरेति निशम्य शिष्यो गुरुं प्रत्याहवयच - इत्यादि । " ૧ २ 3 ७ ५ ९ मूलम् - वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । ४ e ૧૦ 13 ૧૨ tt अहागडे रीयंते, पुप्फेसु भमरा जहा ॥ ४ ॥ (छाया) - वयं च वृतिं लप्स्यामहे, न च कोऽपि उपहन्यते । यथाकृतेषु रीयन्ते, पुप्पेषु भ्रमरा यथा ॥ ४ ॥ (६) दाहोपशमनी - जिस समय घर में अग्नि धधक जाय उस समय घरका स्वामी जल्दी २में जल कीचड़ धूल मिट्टी आदि जो कुछ मिलजाय उसीको डालकर आग बुझाता है । उस समय वह यह नहीं सोचता कि जब गंगासिन्धुका निर्मल नीर मिलेगा तभी आग बुझाऊंगा, उसीप्रकार संयम की रक्षा के लिए मुमुक्षु भिक्षु तुच्छ आदि निर्दोष भिक्षासे क्षुधाको शान्त कर लेता है । इसलिए इसको दाहोपशमनी कहते हैं ||३|| ' प्रशस्त भिक्षा ही साधुको ग्रहण करनी चाहिये अन्य नहीं' यह सुनकर शिष्य गुरुसे निवेदन करता है- 'वयं च विति' इत्यादि । (૬) દહેાપશમની—જે સમયે ઘરમા અગ્નિ ભભૂકી ઉઠે તે સમયે ... ઘરને ધણી જલ્દી-જલ્દી પાણી, કાદવ, ધૂળ, માટી વગેરે જે કાઇ મળી જાય તે નાંખીને આગ મુઝાવે છે. તે વખતે તે એમ નથી વિચારતા કે જ્યારે ગ ગા—સિંધુનું નિર્મળ નીર મળશે. ત્યારે આગને મુઝવીશ એ રીતે સયમની રક્ષાને માટે મુમુક્ષુ ભિક્ષુ લુખ્ખી, તુચ્છ, આદિ નિર્દોષ ભિક્ષાથી ક્ષુધાને શાન્ત કરી લે છે. तेथी तेने 'होपशमनी' हे छे (3) “ પ્રશરત ભિક્ષાજ સાધુએ ગ્રહણ કરવી જોઇએ બીજી નહિ,” એમ સાભ जीने शिष्य शु३ सभीचे निवेदन ४३ : वयं च वित्तिं !त्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy