SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीदशवैकालिकसूत्रे यद्वा यथा विहङ्गमाः पुष्पेषु तथा साधवः कुत्र रताः ? इत्याह- 'दानभक्तपणे रताः' इति, दीयत इति, अदायीति वा दानं दीयमानमथवा दत्तं तच्च तद्भक्तम् = अन्नादिकं च दानभक्तं तस्य एपणम् = अन्वेषणं तस्मिन्, अथवा दानं दत्तं, भक्तं =मायुकम्, एपणा = अन्वेषणम् एतेषां समाहारद्वन्द्वे दानभक्तपणं तस्मिन् रता:-आसक्ता इत्यर्थः । , वोटिक - शाक्य- वापस गैरिका-ऽऽजीवा अपि लोके श्रमणपदेनोच्यन्ते तेषां निरासार्थमुक्तं 'मुक्ता' इति । निहत्रादिष्वपि व्यवहारतो मुक्तत्वमस्त्यतस्तद्वयावृत्त्यर्थमाह-'साहुणो' इति । मधुकरा अदत्ताऽऽदानवृत्त्या कुसुमरसं पिवन्ति श्रमणास्तु दावभिरदत्तस्यान्नादेर्जिघृक्षामपि न कुर्वते ग्रहणस्य तु कथैव केति भ्रमरापेक्षया साधूनां व्यतिरेकं दर्शयितुमाह- 'दाण' इति । 'भत्त' पदेन सचित्त - अब उनमें जो अन्तर है उसे भी बतलाते है । वह अन्तर यह है कि जैसे भ्रमर पुष्पोंमें अनुरक्त होता है वैसे साधु गृहस्थद्वारा दिये जाने वाले अशन पान आदिके अन्वेषण में प्रवृत्त होवें । वोटिक, शाक्य, तापस, गैरिक और आजीविक आदिभी, लोकमें श्रमण कहलाते हैं, उनका निराकरण करनेके लिए गाधामें 'मुत्ता' (मुक्ताः) कहा है । निहव आदिभी व्यवहारसे मुक्त कहलाते हैं अतः उनका निराकरण करनेके लिए 'साहुणो' (साधवः) पद दिया है । भ्रमर विना दिये हुए पुष्पके रसका पान करते हैं किन्तु श्रमण विना दिये हुएको ग्रहण करनेकी इच्छाभी नहीं करते, ग्रहण करने की तो बात ही दूर है, इस भेदको प्रगट करनेके लिए 'दान' शब्द, सचित्त आहारका તેમાં જે અંતર રહેલુ છે તે ખતાવે છે તે અતર એ છે કે—જેમ ભ્રમર પુષ્પામાં અનુરક્ત થાય છે તેમ ગૃહસ્થે આપેલા અનશન પાન આદિના ચેધનમાં સાધુ પ્રવૃત્ત થાય બેટિક, શાય, તાપસ, વૈરિક અને આજીવિક આદિ પણ જનતાभां श्रभ] हेवाथ छे, तेन निगः ४२वा भाटे गाथामां मुत्ता (मुक्ताः ) કહ્યુ છે નિહનવ આદિ પણ વ્યવહાર કરીને મુક્ત કહેવાય છે, તેથી તેનું નિશ२खाने साहुणो ( साधवः ) यह मापे हे अभर आयुमापेक्षा पुष्पना સનું પાન કરે છે, કિન્તુ શ્રમણ અણુઆપેલા ભેજનનું ગ્રહણ કરવાની ઈચ્છા પશુ કરતા નથી, પછી ગ્રણ કરવાની વાત જ કયા રહી ? આ ભેદને પ્રકટ કરવાને भारे दान राष्ट, सत्ति हान्नु निराश्य खाने भाटे भत्त शुण्ड, भने
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy