SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. ३ गोचरीविधौ भ्रमरदृष्टान्तः ९३ जीवन्तीति वा समणाः । मुक्ताः = परिग्रहबन्धनरहिताः धर्मोपकरणं विहाय सूचीकुशाग्रमात्रेणापि परिग्रहेण रिक्ता इति यावत्, तत्र परिग्रहो वाह्याभ्यन्तरभेदाद्विविधः, तयोरायो धनधान्यादिरूपो नवविधः । द्वितीयस्तु " मिच्छत्तं वेयतिगं, हासाइयछकगं च नायव्वं । , कोहाईण चउक्कं चउदस अभितरा गंठी ॥ " इत्युक्तरूपः । साधवः = साध्नुवन्ति-निष्पादयन्ति स्वपरशिवमुखं येते, पुष्पेषु = व्याख्यातपूर्वेषु विहङ्गमाइव, विहायसा = गगनेन गच्छन्तीति तथोक्ताः, प्रकरणादत्र भ्रमरा इत्यर्थः, त इव, भ्रमरतुल्या इति यावत् । एवं दृष्टान्तदाष्टन्तिकयोर्मिथः सादृश्यं प्रदर्श्य सम्प्रति यः कश्चिद् भेदस्तमाहपरिग्रहके बन्धन से रहित अर्थात् धर्मके उपकरणोंके सिवाय सुई या कुशकी नोंकके बराबर भी परिग्रह न रखनेवालोंको मुक्त कहते हैं । परिग्रहके दो भेद हैं- (१) बाह्य और (२) आभ्यन्तर । पहला बाह्य परिग्रह धन-धान्य आदि नौ प्रकारका है । दूसरा आभ्यन्तर परिग्रह(१) मिथ्यात्व, (२) स्त्रीवेद, (३) पुरुषवेद, (४) नपुंसकवेद, (५) हास्य, (६) रति, (७) अरति, (८) शोक, (९) भय, (१०) जुगुप्सा, (११) क्रोध, (१२) मान, (१३) माया और (१४) लोभके भेदसे चौदह प्रकारका है । स्व और परके मोक्ष सम्बन्धी सुखको साधनेवाले साधु कहलाते हैं । ऐसे साधु, दिये जानेवाले अशन आदिकी एषणामें प्रवृत्त होवें - आहार- पानी की विशुद्धिमें लीन रहें । यहां तक दृष्टान्त और दाष्टन्तिककी परस्परमें समानता बतलाई है । પરિગ્રહના અંધનથી રહિત અર્થાત્ ધર્મના ઉપકરણેા સિવાય એક સાય કે તણખલા જેટલા પણ પરિગ્રડુ ન રાખનારાઓને મુક્ત કહે છે परिवहना मे लेह छे (१) मा भने (२) माल्यतर पहेलो माह्य परिગ્રહ ધન-ધાન્યાદિ નવ પ્રકારના છે. ખીજ આભ્યંતર પરિગ્રહ−(૧) મિથ્યાત્વ, (२) स्त्रीवेह, (3) यु३षवेध, (४) नयुंसम्बेध, (4) हास्य, (९) रति, (७) शारति, (८) शोड, (ङ) लय, (१०) लुगुप्सा, (११) डोध, (१२) भान, (१३) भाया, भने (१४) बोल, मे तेथे उरीने १४ प्रहारनो छे, સ્વ અને પરના મેક્ષ સબંધી સુખને સાધનારા સાધુ કહેવાય છે. એવા સાધુ, આપવામાં આવતા અશન આદિની એષણામા પ્રવૃત્ત થાય, આહાર પાણીની વિશુદ્ધિમાં લીન રહે અહીં સુધી દૃષ્ટાન્ત અને દૃષ્ણન્તિકની પરસ્પર સમાનતા બતાવી છે. હવે
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy