SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीदशवैकालिकसूत्रे न समूच्छिमजीवोत्पत्तिः, तत्परिगणने तस्यानुक्तत्वात् । पिण्डनियुक्तौ च पूर्तिक । मंदोपभेदस्य द्रव्यपूतेरुदाहरणे अशुचिगन्धशब्दस्य पुरीपगन्धार्यकत्वं निगदितम् । मानवधर्मशास्त्रेऽपि भाषणकालिकमुखोद्गतविमुषां मेध्यत्वमेवोक्तं नवरचितं, यथा मनुस्मृतौ पञ्चमाध्याये " मक्षिका विमुप'छाया, गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरग्निश्च, स्पर्श मेध्यानि निर्दिशेत् ।। ५ ॥" १३३ ॥इति । किञ्च दोरकाश्रयणमेव हिसानिदानं मत्वा हस्तेन शिरःपश्चादागे अन्धिदानेन वा मुखवत्रिकां धारयताऽपि भापणकालिकमुखोत्पतितजलकणेपु संमूच्छिमनीवोत्पत्तिस्थानत्वाभावोपपादनाय प्रकृतोपात्तानि प्रमाणान्यवश्यं शरणीकरणीयानि, करते समय भगवान्ने पसीना नहीं कहा है । पिण्डनियुक्तिमें पूतिकर्मदोषके भेद द्रव्यपूतिके उदाहरणमें 'अशुचिगन्ध' शब्दको विष्ठा-गन्ध वाले अर्थमें प्रयोग किया है। मानवधर्मशास्त्रमें भाषण करते समय निकलने वाले जलकणोंको अशुचि नहीं कहा है । मनुस्मृति पाँचवाँ अध्याय " मक्षिका विघुषश्छाया, गौरश्वः सूर्यरश्मयः।। रजो भूर्वायुरग्निश्च, स्पर्श मेध्यानि निर्दिशेत् ॥” १३३ । डोरा धारण करनेको ही हिंसाका कारण मान कर हायसे अथवा सिरके पीछे गांट लगा कर मुखवत्रिका धारण करने वालोंको भी इन प्रमाणोंकी शरण लेनी चाहिए; जो यह यतानेके लिए यहाँ दिये गये हैं कि भाषण करते समय मुखसे निकलने वाले जलकणोंमें संमृच्छिम जीव સ્થાનની ગણત્રી કરતી વખતે ભગવાને પસીને કહેલું નથી. પિડનિર્યુક્તિમાં पतिमहोपना से द्रव्यपूतिना Galsरमा अशुचि-गंध शहना विपणा અર્થમાં પ્રવેશ કર્યો છે. માનવધર્મશાસ્ત્રમાં ભાષણ કરતી વખતે નીકળતા જળકને અશુચિ કહ્યા નથી. મનુસ્મૃતિના પાંચમા અધ્યાયમાં કહ્યું – मक्षिका विमुपश्छाया, गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरग्निश्च, स्पर्शे मेध्यानि निर्दिशेत् ।।१३३॥ દરે ધારણ કરવાને જ હિંસાનું કારણું માનીને હાથથી અથવા શિરની પાછળ ગાંઠ વાળીને મુખવસ્વિકા ધારણ કરનારાઓએ પણ આ પ્રમાણેનું શરણુ લેવું જોઈએ, જે એ બતાવવાને માટે અહીં આપવામાં આવ્યાં છે કે–ભાષણ કરતી વખતે મુખથી નિકળતા જલકમાં સમૃ૭િમ જીવ ઉત્પન્ન નથી થતા, અન્યથા વ્યાખ્યાન
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy