SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सप्तम् मुरिच्छेद : श्री जयशेरवरसूरि कृत जैनकुमारसम्भव एवं महाकवि कालिदास कृत कुमारसम्भव का तुलनात्मक अध्ययन, तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः। स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै र्वकोः षड्भिः स्मरहर गुरुस्पर्धयवाजनीव"।।२ "अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात्। कस्याधवा धन्यतपस्य पुंसो मातास्य का भाग्यवतीषु धुर्मा"।।३ वे आज्ञाकारी समस्त शास्त्र एवं शस्त्र विद्याओं के ज्ञाता तथा सर्वजन प्रिय हैं "शासनं पशुपतेः सकुमारः स्वीचकारः शिरसावतेन सर्वथैव पितृभक्तिरतानामेश एव परमः खलु धर्मः।।" इति बहुविधं वालक्रीडा विचित्र विचेष्ठितं ललित ललितं सान्द्रानन्दं मनोहरमाचरन्। अलभत परां बुद्धि दिने नवयोवनं स किल सकलं शास्त्रं विवेद विभुर्यथा।।३५ अशेष विश्व प्रिय दर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम्। अलं विलभ्व्याचलराजपुत्रि स्वपुत्र मुत्संगतलेनिधेहि।।३६ दयावान लज्जाशील और श्रद्धावनतः हैं गतश्रियं वेरि वराभिभूतां दशां सुदीनाभभितो दधानाम्। नारोमवीरामिव तामवेक्ष्य स वाढ्यन्तः करुणापरोऽभूत।।"
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy