SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ : ३८६ : तत्वार्थविवरणदार्थदीपिका । पंचत्रिंशत्तम० टी० संग्रहस्य तु सामान्याश्रिताः सप्तैन भजा अनुयोगद्वारसूत्रे लिखिताः। अत एव च वृत्तावभेदेकत्वसंख्याया एप भानं न्यायसिद्ध वैयाकरणैरभ्युपगम्यते । सामान्यात्मनाऽविभागेन संख्याविशेषाणामवस्थान हि सा, अस्या भानं च कपिजलाधिकरणे त्रित्वस्येवात्रैकत्वम्य प्रथमोपस्थितत्वात्, न देवं तदा राजपुरुष इत्यादौ राज्ञः राज्ञोः राज्ञा वेति जिज्ञासा न स्यात्, तस्याः सामान्यज्ञानपूर्वकनात् , तस्मान्न्यायवलानन्वियमानुपूादिका संज्ञा, अयं च तदभिधेयस्यणुकादिरः संज्ञीत्येवं संज्ञासंजिसम्मन्ययनस्य त्रिप्रदेशिक स्कन्ध आनुपूर्वी एवं यावदनन्तप्रदेशिन्ध आनुपूर्वीत्येवमेकवचनानिर्देशमानेणव सिद्धत्वात् त्रिप्रदेशिका यावदनन्तप्रदेशिका आनुपूव्र्य इत्यादिबहुवचननिदेशः किमर्थ इति चेत्, उच्यते, आनुपू०यादिद्रव्याणां प्रतिभेदमनन्तव्यनियाख्यानार्थो नैगमव्यवहारयोरित्यभूताभ्युपगमप्रदर्शनार्थश्च बहुवचननिर्देश इति । नैगमव्यवहारयोविचनाभिङ्गाभ्युपगमेऽपि प्राकृत द्विवचनाऽभावात् अनुयोगद्वारे पविशतिर्भशा इत्युक्तम् । सङ्ग्रहस्य तु सामान्याश्रिताः सप्तव मझा इति-अस्ति आनुपूर्वी अस्ति अनानुपूर्वी अस्ति अवक्तव्यक इत्येकवचनान्तात्रय ए4 भङ्गाः, संग्रहस्य सामान्यबादित्वेन व्यक्तिवत्याभावतो बहुवचनाभावात् , आनुपूादिपदत्रयस्य च त्रयो विकसंयोमा भवन्ति, एकैकस्मिश्च द्विकयोगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽप्येक एवैकवचनान्त इति सर्वेऽपि सप्तमाः सम्पयन्ते, शेपास्कोनविंशतिहुवचनस भवित्वान्न भवन्ति । नन्वेवं तर्हि सङ्ग्रहस्थ सामान्यबादित्येनानुपूर्वीसामान्यस्य सर्वकल्वेन तेनाभ्युपगमात् सत्पदनरूपणायां आनुपूद्रियाणि सन्ति अनानु. पूर्वीद्रव्याणि च सन्।ि अवक्तव्यकद्रव्याणि सन्तीति बहुवचन निर्देशः कथं सम्भवतीति चेद, सत्यम् , मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहारमात्रनिवन्धनं द्र०यबाहुल्यमप्यसो पदतीत्यदोष इति भावः। अत एव-सामान्यस्यैकत्वादेव । वृत्ताव भेदैकत्वसङ्ख्यायाःसमासे अभेदरूपैकत्वसङ्ख्यायाः। सा-अभेदैकत्वस-ख्या । कपिजलानालभेतेत्या बहुवचनेन त्रित्वचतुष्ट्यादीनां सर्वेषां सख्यानामुपस्थितावपि प्रथमोपस्थिती तत्परित्यागे मानाમાન ત્વચૈવ યથગ્રહણં તથાષ્યાપિ નપુરુષ હત્યૌ પ્રથમપસ્થિતત્કામેવૈધ્યાય ए4 ग्रहणमित्याह-अस्या भान चेति । तथाऽनभ्युपगमे दण्डमाह-न चेदेवं तदेति । तस्याः सामान्यज्ञानपूर्वकत्वादिति-विशेषजिज्ञासायाः सामान्यरूपेण सख्याज्ञानपूर्वकत्वादित्यर्थः । ननु सामान्यज्ञाने सति विशेषजिज्ञासा कथं भवतीति चेदित्यम्, राजपुरुष इत्यत्र राजा चासौ पुरुषो राजपुरुष इति कर्मधारयसमासः, (राज्ञः पुरुषो राजपुरुष इति पठीतरपुरुषसमासः, तन कर्मधारये राजपदशक्याऽर्थस्य पुरुषेणाभेदान्वयसम्भवान लक्षणा, किन्तु तत्पुरुष एव राजपदशक्यार्थस्य राज्ञा भिन्ने पुरुषपदार्थेऽभेदेनान्वयस्य पाधितत्वादभेदान्वयोपपत्यथं राजपदस्य राजसम्बन्धिनि लक्षणाअयथा, तथा च तत्र तत्पुरुषसमासखरूपाधिगतये राज्ञः पुरुष इत्यादिविग्रहवाक्यानुसन्धानमावश्यकम् , इत्थश्चानुसन्धीयमानराज्ञा पुरुष इति विग्रहके (राजपुरुष इत्यत्र राजपदस्यैकराजसम्बन्धिनि लक्षणा, अनुसन्धीयमानको
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy