SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ उत्पार्थविवरणगूढार्थदीपिका | पंचत्रिंशत्तमस्० टी० अत एव नैगमव्यवहारयोर्मज्ञ पदर्शनयामक्कवचनबहुवचनाभ्यां पविंशतिर्भङ्गा', तस्या एकत्वेनैकवचनमेवौत्सर्गिकमिति न तत्र विकल्पेन विधायकोत सूत्रस्य प्रवृत्तिरिति प्रकृते સાહનયસ્ય પ્રાધાન્યેન સામાન્યો. મતેન નોત્રે વૈલ્પિબદુવનનોપાત્તરિતિ भावः । षड्विंशतिर्भङ्गाः इति-आनुपूर्व्यनानुपूर्व्यवक्तव्यकपदत्रयेणैकवचनान्तेन त्रयो भङ्गाः, एवं बहुवचनान्तेन तेन पदत्रयेण त्रय एव भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं भङ्गाः षड् अवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विक्संयोगाः, एकैकस्मिंस्तु द्विक्संयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावतः त्रिष्वपि द्विक्संयोगेषु द्वादशमङ्गास्सम्पद्यन्ते, त्रिकयोપતંત્ર ધ્વ, તંત્ર દૈવનવત્તુવનનાસ્થામો भङ्गाः सर्वेऽप्यमी षड्विंशतिः । आनुपूर्वी १ आनुपूर्वी १ अनानुपूर्वी १ अनानुपूर्वी १ अनानुपूर्व्यः ३ અવાવ્ય ? अनानुपूर्वी १ अनानुपूर्व्यः ३ आनुपूर्व्यः ३ अनानुपूर्णः ३ अवक्तव्यकाः ३ - ४९ બાનુપૂર્વી 17 " "7 आनुपूर्व्यः " " 11 १ . १ १ बहुवचनान्ताख्यः इत्येकवचनान्तास्त्रयः અનાનુપૂર્વા " आनुपूर्व्यः 59 १ 59 आनुपूर्व्यः ३ ३ બનાનુપૂર્વી 77 अनानुपूर्वी आनुपूर्वी १ अवक्तव्यकः १ १ अवक्तव्यकाः ३ " आनुपूर्व्यः ३ अवक्तव्यकः १ - ३ अवक्तव्यकाः ३ " अनानुपूर्व्यः 17 બનાનુપૂર્વ્યૂ: " " १ अवक्तव्यकः १ अवक्तव्यकाः अवक्तव्यकः अवक्तव्यकाः my m १ १ ३ mr room my १ ३ १ ३ अवक्तव्यकः अवक्तव्यकाः अवक्तव्यकः સવવ્યા अवक्तव्यकः લવન્યા अवक्तव्यकः अवक्तव्यकाः १ ३ १ ३ १ : ३८५ द्विक्संयोगे चतुर्भङ्गी द्विकसंयोगे ४ द्विक्संयोगे ४ त्रिकसंयोग्ऽष्ट ै भङ्गाः
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy