SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [१७] ___ परिणामस्य द्वैविध्यमुपपादितम् । १०५ ९ २७९. उपादानकारणस्य लक्षणं स्वमतानुसारि, न्यायानुमतमुपादानलक्षणमुपदर्य तस्य जनमताविरुद्धत्वमुपदर्शित, तत्र विशेषश्च दर्शितः । १०५-२६ २८०. स्वभावोऽपरोपदेश इत्यस्यावतरणपुरस्रारं भावोपवर्णनम् । २८१. दैव-पुरुषकारभेदोपपादनं तद्विषये उपदेशपदग्रन्थोक्तमुपवर्णितम् । १०६-१९ २८२. उपदेशरहस्यादौ चास्माभिर्विवेचितत्वादिति विवरणस्पष्टप्रतिपत्तये तद्ग्रन्थस्तद्' भावार्थश्च दर्शितौ। १०७-१४ २८३. व्यवहारः सर्वकार्ये देवपुरुषकारयोरन्वयव्यतिरेकाभ्यां हेतुत्वं स्वीकरोतीत्यत्रोपाध्याय' कृतदेवपुरुषकारद्वात्रिंशिकापचं प्रमाणतया दर्शितम् । १०७ १९ २८४. गौणत्वमुख्यत्वयोर्लक्षणमुपदर्शितम् । १०७-२१ २८५. उत्कटत्वप्रयुक्त प्रत्येकजन्यत्व०यवहरणमित्यत्र “ उत्कटेन हि दैवेनेति ” पचनेन । भावना कृता । १०७-२४. २८६. सर्वस्य कार्यस्योभयकृतत्वेऽपि देवकृते पुरुषकारकृतत्वाभावो व्यवहारविषय उपदर्शितः । १०७-२७ २८७. साकारस्य ज्ञानत्वं निराकारस्य च दर्शनत्वं तदुभयात्मकत्वमुपयोगस्येति दर्शितम् । १०७-२९ २८८. "अनादौ संसारे" इत्युक्त्या भाष्यकारः सृष्टिवाद निराचष्टे, तस्य युक्तत्व, पराभिप्रेत सकर्तृकत्वसाधकानुमानस्याप्रयोजकत्वं, यद्विशेषयोरिति न्यायस्याव्यापकत्वमुपदर्शितम्। १०८ ३ २८९. युक्तश्चैतदित्यादितत्वार्थविवरणस्यावतरणपुरस्सरं स्पष्टीकरणं गूढार्थदीपिकायाम् । १०८ ९ २९०. क्षित्यादौ सककत्वसाधकस्य कार्यत्वस्यासिद्धिदोषकलङ्कितत्वं प्रपञ्चितम् । १०८-२९ २९१. यद्विशेषयोरिति न्यायबलात्कार्थत्वेन, कर्तृत्वन कार्यकारणभावोपगमे कार्थत्वकरण स्वाभ्यामपि कार्यकारणभावापत्तितः करणस्याप्येकस्य सकलकार्यकारणस्य सिद्धि स्यादित्यापादितम् । २९२. कार्यत्वावच्छिन्ने उपादानप्रत्यक्षत्वेन हेतुत्वत ईश्वरसिद्धयाऽऽशङ्काया अपाकरणं । १०९- १ . २९३. घटादौ प्रत्यक्षेच्छयोरन्वयव्यतिरेकसिद्धे कारणत्वे तन्निरूपितकार्यतावच्छेदकं लाघ वात्कार्थत्वमेवेत्याशङ्काया निरसनम् ।। २९४. कार्यत्वहतोरसिद्धयुद्भावनं कार्यसमं जात्युत्तरमिति प्रश्नस्य प्रतिविधानम् । १०९-१० २९५. घटत्वावच्छिन्ने कृतित्वेन कारणत्वेऽपि खण्डघटकर्तृतयेश्वरसिद्धिरिति दीधितिकारमतस्य तदीयै पितत्वमुद्भावितम् । ११० ४ २९६. परमाणव एवेश्वरस्य शरीरमिति नैयायिकमतस्य निराकरणम् । . ११०-१५ २९७. जनमतेन शिरोमणिमतस्य दूषितत्वमुपदर्शितम् । ११०-२३ २९८. "न च वैशेषिकनये” इत्यादिग्रन्थस्यावतरणम् । ११०-२७ २९९. पाकस्थले श्यामवादिनाशोत्तरं रक्तवसाधुत्पत्तिरिति वैशेषिकमतमाशयापाकृतम् । १ - १ २००. वैशेषिकमतखण्डनहेतुप्रतिपादकपूर्वसंयोगादीत्यादिप्रन्थस्य स्पष्टीकरणम् । - - पातकारमतस्य
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy