SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ४ . v v .ar २६१. प्रशमादयो निश्चयसम्यक्त्वत्यैव लिङ्गमित्यत्र "णिच्छयसम्मत्तं वा"इति गाथासंवादो . . दर्शितः, आस्तिक्यमेव शुद्धं लिमिति च । । २६२. लक्षणशास्त्रस्य लक्षणमुपदर्शितम् । २६३. असाधारणधर्मवचनत्वं लक्षणशास्वमित्यत्र व्यतिरेकिधर्मस्वमसाधारणत्वमिति गोव धनायुक्तस्य खण्डनम् । २६४. उदेश्यता३६५व्यापकत्वं सति लक्ष्यताक्छेच्दकव्याप्यत्वमसाधारणत्वमित्येतद्धटिमा । साधारणधर्मवचनलक्षणेऽतिव्याप्त्याऽऽशानिराकरणाथै तत्परिष्करणमित्येवं गौरीकान्तमतमपाकृतम् । १०० ४ २६५. स्वाभिमत लक्षणशास्त्र लक्षणं लक्षणवलक्षणं तद्बोधप्रकारश्च दर्शितः। १००८ २६६. (सूत्र ३) " तन्निसर्गादधिगमाता" इति तृतीय सूत्रं सम्यग्दर्शनस्य द्विहतुकत्वेन द्वविध्यप्रतिपादक, ताप्यञ्च । २६७. निसर्गाधिगमौ निरुच्य तद्धेतुके निसर्गसम्यग्दर्शनाधिगमसम्यदर्शने प्ररूपिते। . १०१ २६८. सूत्रे असमासकरणस्य प्रयोजनमुपदर्शितम् । २६९. तृणारणिमणीनां पहौ यथाशक्तिमत्वेन कारणत्वं तथा निसर्गाधिगमयोत्पीति दर्शितम् । १०३ २ २७१. तृणारणिमणीनामिति ग्रन्थावतरणे गूढार्थदीपिकायातदुपपादनम् । २७१. पूर्व निसर्गाधिरामयोवैकल्पिकी कारणतोक्ता, इदानीं तयोरेककारणतेति पूर्वापरन्थविरोध इत्याशानिराकरणम् । १०३-१८ २७२. तृगारणिमणीनां वहिगतवैजात्यत्रयमभ्युपेत्य तत्प्रत्येकापच्छिन्नं प्रति विभिन्न कारणतात्रयाभ्युपगमो नैयायिकस्य कथमिति प्रश्नप्रतिविधानम् । - १०३-२६ २७३. परामस्थलेऽपि व्यभिचारवारणाय स्वाव्यवहितोपरत्वं कार्यतावच्छेदककोटी निवे शनीयं, न तु कार्यतावच्छे कजातिभेदाभ्युपगमः श्रेयानिति निसर्गाधिरामयोः कार्यतावच्छेदकोटावपि तत्वाव्यवहितोपरत्वं निवेशनीयमिति । १०४ १ २७४. कार्यानुकूलकशक्त्यभ्युपग-तृमते वैकल्पिककारतास्थलेऽयक कारणतेति प्रकृतेऽपि : तथैवोपगम इति न पूर्वापरयन्थविरोध इति भावितम् । १०४ ६ २७५. मीमांसकमतावलम्बनककारणताभ्युपगमा, न्यायनयावलम्बनेन विभिन्न कारणतोपगता इति अव्यवहितोतरवस्य कार्यतावच्छेदककोटी निवेशोऽनेकनयमये जिनमते " जावइया नयाया" इत्युक्तर्नयदानां विचित्रत्वान्न दोपपोपाय । , १०४-२७ . २७६. निसर्ग परिणाम इत्यादि भाप्यस्य विवरणम् । , २७७. परिणानवाने दृष्टान्तत्रयोपदर्शनम् । . २७८. स्वभावाऽर्थका परिणामोऽत्र ससिको ग्राह्य इत्यधिगतये प्रायोगिकसिकमैदेन .'
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy