SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ : ३२२: तत्वार्थविवरणगूढार्थदीपिका । पञ्चत्रिशत्तमसू० टी० प्रयोजनभेद उक्त एव, नवनयविभागे च न कश्चित्प्रयोजनभेदः । किं तु तीर्थकरवचनसंग्रहविशेषण(विशेष)प्रयोजनाभ्यामादिता द्वयोरव निरूपणं विधेयम् । तदजिज्ञासायां च सप्त निरूपणीया इति विभक्तविभागोऽयमेकप्रथट्टेन । नवानां मोलभेदानामभिधानं तु बालिशविलसितम्। तदिदमभिप्रेत्याह महावादी सिद्धसेन:" तित्थयरवयणसंगह-विसेसपत्थारमूलबागरणी । दवढिओ य पज्जय-जयो य सेसा विगप्पा सिं ॥१॥" ति । अधिकं मत्कृतानेका ०५वस्थादौ । अत्राहास्मिन्नवसरे लक्षणजिज्ञासुः पृच्छति-किमेषां नैगमादीनां, लक्षणमिति, गुरुराह-अत्रोच्यते-निगमेवित्यादि । न चैतानि सूत्राणि, अवृत्तित्वात् , केचितु प्रान्त्या सूत्राणीति प्रतिपन्नवन्तः । निश्चयेन गम्यन्ते उच्चायन्ते प्रयुज्यते येषु शब्दास्त निगमा जनपदास्तप्वभिहिता उच्चारिता ये श०५। पादयस्तेषामों जलाहरणादिसमर्थः, शदार्थपरिज्ञानं च-अयं शब्द एतस्यार्थस्य वाचकोऽयमर्थ एतस्य श०स्य पाच्य इत्येवं वाच्यवाचकमावपरिज्ञानं च, नंगमनयः । यधपि नयस्य ज्ञानरूपत्वा दसमुच्चयार्थकचकारानुपपत्तिः, तथापि ५रामृश्यमाणं लिमनुमानभितिवत्परि- . शायमानः शब्दार्थ एव नैगम इति पझे प्रथमाभिधान, लिङ्गपरामर्श एवानुमानं न तु परामृश्यमाणं लिङ्गइति विभक्तविभागोऽपि युक्तः, न तु भावाऽभावद्रव्यगुणकर्मसामान्यविशेषसमवायप्रागभावध्वंसात्यन्ताभावान्योन्याभावा द्वादश पदार्था इतिवद् द्रव्यार्थिकपर्यायार्थिकनगमसहव्यवहारसुसूत्रशब्दसमभिरूढवम्भूता न नया इति मूलविभागो युक्तः, द्रव्यत्वगुणत्वादीनां सप्तधर्माणां मिथो विरोधिधर्मत्वातद्रूपेण पदार्थविभागसम्भवेऽपि भावत्वस्य न द्रव्यत्वगत्वादिभिरसह मिथो विरोधिधर्मत्वम् , अभावत्वस्य च न प्रागभावत्वादिभिसह मिथो विरोधिधर्मस्पमिति तद्धटितधविभागाभाववद् द्रव्यार्थिकत्वपर्यायार्थिकत्वयो गमत्वसङ्ग्रहत्वादिधरैराह मिथो विरोधिधर्मत्व नेति तद्धटितनवधमर्मूलनय विभागामाव एवं युक्त इति । प्रयोजन भेद ॥ एवेतितत्वार्थचतुर्थवनव्याख्यायामिति शेषः । बालिशविलसितमिति-अनुयोगठाणास्त्राभिहितं सप्तधा नविभागमुलक्ष्य नवधा तत्करणस्य सूत्राशातनाकलङ्कितत्वादिति भावः । वित्थयरवयसंगह-विसेसपत्यारमूलवागरणी । दयाडिओ य पजव-णओ य सेसा वियप्पा सिं ।।३।। इति नयकाण्डे तृतीयगाथा । अस्याः सङ्क्षपाश्चैवम् तीर्थकरवचनमाचाराङ्गादि• दृष्टिवादासम् “ अत्थे मासेइ तित्ययर। इति वचनादर्थतस्तस्य तदुपदिष्टत्वात् , तस्य तीर्थक- . ९वचनस्य सङ्ग्रहविशेषौ द्रव्यपर्यायो सामान्यविशेषशवाच्याभिधेयौ तयोः प्रस्ताः सङ्ग्रहविशेषप्रतारः, तस्य मूलव्याकरणी-आधवक्ता आधज्ञाता वा द्रव्यातिकश्च पर्यवनयश्व, तीर्थकरवचनसमहविशेषप्रस्तारमूलभूतनयो द्रव्यार्थिकपर्यायार्थिकनयावित्यर्थः, तत्र सामान्य બાહ્ય સંગ્રહાનિયાભાસ્ય મૂડમૂતો દ્રાર્થના, વિશેષણ/રત્યક્ષવશબ્દાદિનरूपस्य मूलभूतः पर्यायारितकनय इति यावत् । शेपास्तु सङ्ग्रहाजुत्रादयो विकल्पा भेदा अनयोन्यायिकपर्यायाथिकनययोः। महातकवादिशिरोमणिश्रीसिद्धसनदिवाकरमते नेगमस्य सामान्यग्राहिणसअहे विशेषग्राहिणश्च व्यवहारनयेऽन्तर्भूतत्वाद्यार्थिकनयभेदो सग्रहव्यवहाराच्या, पर्यायास्किनयभेदा जुसूत्रसदसमभिवभूताः, सिमिति प्राकृतशेल्या
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy