SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पत्यार्थविवरणदार्थदीपिका । पञ्चत्रिंशत्तम० टी० :३११ : इति । न च जीवाजीवादितत्त्वविभागवदुपपत्तिः, तत्र द्रव्यपर्यायगतजातिभेदेन विभाजकोषाधीनां मिश्रीसांकर्यात्, अत्र च सप्तानामप्युषाबीना द्वयोः सांकर्यात् । किं च सप्ततत्वविभागे प्रभेदानामिति । अथ सप्तवा नवधाच जीवाजीवादितत्त्व विभागवनयविभागोऽपि नानपान इत्याशक्य निति-नच जीवानीवादिनत्यविभागवदुपपत्तिरिति निषेधे देतमादतत्रेत्यादिना । तत्र-जीवाजीवादितचविभागे । द्रव्येति-जीवद्रव्यगता या जीवत्व जातिः, धर्माधर्मास्तिकायाधजीवद्रव्यगायाजीवत्वजानिः आसनसंवरन्यादीनां जीवाजीवद्रव्ययायवन तयोर मावस भवेऽपि पर्यायत्वमेव न द्रव्यत्यमिति पर्यायत्वेन प्रधानन्या विधक्षपानी जीवाजीवद्रव्याम्या कथविभेद एवेति याचाचवादिपर्यायता प्रायमादिजान यस्तायां पयर भेदन विभाजकोपाधीनां जीवत्वाजीवत्वाववादिजातीनां परम्परात्यन्तामायामानाधिक ये सत्येकाविकरणकृतित्वलक्षणसार्यामानात , मायाविशेषणीभूतसत्य. मात्रऽपि वि. भूतकाधिकरणवृतित्वामावान् , ०५ गतायाः पयाय पर्यायातायात्र जानेद्रव्य मात्रान, पर्यायाणां चाऽन्योन्यभिन्नवन तनुजातीनामध्यकाविका गनिन्धामाबाद , एच नववि. भाजकावाधीनां जीववादीनाममाश्यांनद्रग विभाग उत्पन्न इत्यामयः । अत्र नत्रा नयविमनने पुनः, सतानामिति-नगरवादीनामपि मुनानां नविभाजकोषाधानामिल यः । या प्रत्यार्थिकत्वयायार्थियो सायांविनि-मिथः पदासममित्याहा सन मायाँदिय प्रत्यन्तामविसामानाविक ये भनि सामानावितस्यादित्ययः। नया नाम- વાદ્યમાનામાનાજી નિ નામાદિકાબનાવિવિ ભાગ મધિયાત્ર 14 यायिकत्वपर्यायाकिलोमियां नयन्वयाध्ययययय विवभिनयन नय व्यापार्थिक वयायिक व्यायवादव योग्य मुनि भुयायाच्यार्थEनायनामनाविश्वमायण रविन मनुश्य मंत्र साद, ममका विमान तुयायाणियानपानि त्रिशन इनि नथा या ३५ . माय; याकरिम 2-1माया। यहाथ-यावपिनदिया जिन्य सुगन्दaniसिमबाबा:ini हाय निधि यायाम कर लिया xe. चिकिचन त्रिकी महादिया भविमानना यानि पवन मिलि मा भावनामाव: किमार्थ भाव अविना द्र०यार्षिक पायाधिक यानिमिअधय महालियन, धादिका मानि स मा
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy