SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वरदराजविरचितम् । कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः ॥ ६६ ॥ कुमारी नान्यभोग्या च भोकात्म्येन तिष्ठति । उमा कुमारी संत्यक्तसर्वाङ्गा महेशितुः ॥ ७० ॥ आराधनपरा तद्वदिच्छा शक्तिस्तु योगिनः । अयमेव स्फुटः पाठो दृष्टोऽनुत्तरदैशिकैः ॥ ७१ ॥ व्याख्यातश्च परैः शक्तितमेतिपठनात्पुनः । प्रकर्षो व्याकृतोऽमुष्याः शक्तेर्ज्ञानक्रियात्मतः ॥ ७२ ॥ एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः । दृश्यं शरीरम् ॥ १४ ॥ यद्यदृश्यमशेषं तच्छरीरं तस्य योगिनः ॥ ७३ ॥ अहमित्यपृथक्त्वेन पतिवत्प्रतिभासनात् । शरीरं देहभीप्राणशून्यरूपं घटादिवत् ॥ ७४ ॥ दृश्यमेवास्य, पशुवत् द्रष्टृत्वेन न भासते । एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः ॥ ७५ ॥ मयूराण्डरसन्यायात्प्रतिपत्तिरभेदिनी ॥ १४ ॥ दृश्यं शरीरतामेति शरीरं चापि दृश्यताम् ॥ ७६ ॥ इत्युक्तं योगिनो यत्तन्न दुर्घटमितीर्यते । हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनम् ॥ १५ ॥ 'हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ७७ ॥
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy