SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शिवसूत्रबार्तिकम् । वीरेशो येन वीराणां भेदग्रसनकारिणाम् । अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वरः ॥ ६१ ॥ ११ ॥ किमस्य परचित्तत्त्वारोहविश्रान्तिमूचिकाः । भूमिकाः सन्त्ययं याभिर्याति सर्वोत्तरां स्थितिम् ॥ ६२ ॥ इत्यन्तेवासिहच्छंकाशान्त्यै सन्तीत्युदीर्यते । विस्मयो योगभूमिकाः ॥ १२॥ यथा सातिशयानन्दे कस्यचिद्विस्मयो भवेत् ॥ ६३ ॥ तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने । निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये ॥ ६४ ॥ परे स्वात्मन्यतृप्त्यैव यदाश्चर्य स विस्मयः । स एव खलु योगस्य परतवैक्यरूपिणः ॥ ६५॥ भूमिकास्तत्क्रमारोहपरविश्रान्तिसूचिकाः ॥ १२ ॥ ईदृग्विस्मयवद्योगभूमिकारूढचेतसः ॥ ६६ ॥ इच्छा शक्तिरुमा कुमारी ॥ १३ ॥ परभैरवतां युक्त्या समापन्नस्य शाश्वतीम् । तस्यैव योगिनो येच्छा शक्तिः सैव भवत्युमा ॥ ६७ ॥ परा भट्टारिका सैव कुमारीति प्रकीर्तिता । सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया ॥ ६८॥ कुमारी कुं महामायाभूमि मारयतीत्यपि ।
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy