SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अर्थः अर्थः जैनेंद्रधातुपाठे सं. धुः २७२ सत्रै २७३ गर्दै २७४ संग्राम संदानक्रियायां माने २७५ चित युद्धे संविता . संवरणे दशने दर्शने च २७६ छदै २७७ दशै २७८ दशै २७९ डंभै २८० डिभै २८१ तजै २८२ मत्रै २८३ स्पर्श संघाते कुटुंबधारणे दाहे गुप्तभाषणे ग्रहणश्लेषणयोः २८४ मत संतजने चौ अर्दने सं. धु: २३१ साम सांत्वने २३७ वेल कालोपदेशे २३८ पल्यूल लवनपवनयोः २३९ वास गतिसुखसेवनयोः २४० गवेष मार्गणे २४१ वास उपसेवायां २४२ निवास आच्छादने २४३ भाज पृथक्करणे २४४ समाज प्रीतिदर्शनयोः २४५ ऊन परिहाने २४६ कूट २४७ केत २४८ प्राम আমঙ্গল २४९ कुण २५० स्तेन २५१ वत्रि विभाजने २५२ लजि प्रकाशने २५३ पार । २५४ तीर कर्मसमाप्तौ २५५ स्तोम लाशयां २५६ सुख । तक्रियायां २५७ दुःख २५८ रस भास्वादनेहनयोः २५९ व्यय वित्तसमुत्सर्गे २६० रूप रूपक्रियायां २६१ छेद द्वेधीकरणे २६२ लाभ २६३ व्रण गात्रविचूर्णने एते मवंतः २६४ पदै गता ग्रहणे २६६ मृगै अन्वेषणे २६७ कुहै विस्मापने २६८ शूर । विक्रांती २७० स्थू परिहणे २८५ तर्जे २८६ वस्त २८७ ग्रंथै । २८८ किष्कै २८९ निष्क २९० चलै २९१ कूणै २९२ तूणै २९३ भूणै हिंसांया परिमाणे ईप्सायां संकोचने पूरणे आशाया लाघायां पूजायां २९५ य: २४६ स्यम्यै २९७ गूरे २९८ कुस्मै वितर्कणे उद्यमने प्रेरणे कुस्मृती २९९ सम्म आलोचन २६५ है ३०१ कुस्यै ३०२ कुटै ३०३ भले | ३०४ वचै | ३०५ वृष | ३०६ मदै | ३०७ मदै | ३०८ विषै | ३०९ मनै अवक्षेप प्रतापने आमंडन प्रलंभने शक्तिबंधन तृप्तियोगे परिकूजे प्याननिवासेषु वृद २७१ अर्थे उपयांचायां
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy