________________
अर्थः
अर्थः
सं. धुः १६२ पट
।
चुरादयः ।
सं. धुः १९९ मिश्र २०० छिद्र २०१ अंध २०२ दंड
संपर्चने कर्णभेदे दृष्प्युपसंहारे दंडनिपाते
१६४ लट
KEN
२
लक्षणे
१६५ लुजि १६६ तुजि १६७ पिजि १६८ भजि १६९ पिसि १७० कुसि १७१ दास
भाषार्थाः
१७५ घटि १७६ वृहि १७७ गुप १७८ धूप १७९ विच्छ १८० चीव १८१ वह १८२ वल्ह १८३ पुथ १८४ लोक १८५ लोच १८६ मद
२०४ अंग
पदलक्षणे च २०५ पर्ण हरितभावे २०६ वर्ग वर्णक्रियाविस्तार
गुणवचनंषु | २०७ कय वदने २०८ वर ईप्सायां २०९ गण संख्यान २१० शठ
सम्यगवभाषणे २११ श्वठ २१२ पट २१३ वट २१४ मृष तितिक्षायां २१५ रह
त्यागे २१६ स्तन
देवशब्दे २१७ गदी २१८ पतगतो २१९ पष ( अगिः ) " २२० स्वर आक्षेप २२१ रच प्रतियने २२२ कल २२३ चह परिकल्कने २२४ मह पूजायां २२५ सर २२६ कृप शैथिल्ये २२७ श्रथ २२८ स्पृह ईप्सायां २२९ भाम २३० सूच पशुन्ये २३१ खेट भक्षणे २३२ खोट क्षेप २३३ गोम उपक्षेपे २३४ कुमार क्रीडने २३५ शील उपधारणे
गतौ
।
१८८ तके १८९ वृतु १९. पूर १९१ खद १९२ सूत्र १९३ मूत्र १९४ सूक्ष १९५ बक १९६ कच्छ १९७ चित्र
कोधे
आप्यायने संवरणे अवमोचने प्रस्रवण पारुष्ये दर्शने
शैथिल्ये चित्रकरणे कदाचिदर्शने च
१९८ अंस
समाघाते