SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सं. १ २ ३ ४ ५ ६ घुः ক स्पर्धे गार्दै गार्दै } बाधृङ् ७ नाधृड् ८ नाशृङ् ९ दधै बा १० ११ स्कुदिड् १२ श्विदिड् १३ वदिडू १४ भदिडू १५ मदिड् १६ स्पदिष्ट् १७ विदिड् १८ मुद १९ ददै २० दहौ २१ कुर्दै २२ खुर्दै २३ २४ २५ उर्दै २६ षूदै २७ हादै २८ ह्लादीङ् २९ दे ३० स्वदै ३१ स्वादै J अर्थः सत्तायां वृद्धो संघर्षे प्रणम्य जिनं भक्त्या संसंश्रित्याभिधागमं । उपोपपद्यते धूनामुदुत्कृष्टा मया स्थितिः || १ || प्रतिष्ठालिप्साप्रथेषु प्रतीघाते यांचाशीरुपतापैश्वर्येषु धारणे बंधने आप्रवणे शैत्ये अथ जैनेंद्रधातुपाठः । स्तुत्यभिवादनयोः प्रियसुखयो: स्तुतिमोद मदस्वप्नगतिषु किंचिच्चलने परिदेवने हर्षे दाने पुरीषोत्सर्गे क्रीडायां माने क्षरणे शब्दे सुखे आस्वादे Wes सं. धुः ३२ पर्दे ३३ यतीक् ३४ युतृड् ३५ जुतृङ् ३६ विस् ३७ वेधृड् ३८ श्रथिङ् ३९ प्रथिङ् ४० कस्थै ४१ शीकृ ४२ लोकड् ४३ श्लोक ४४ देवड् ४५ क } ४६ रेक ४७ शकि् ४८ अकिङ् ४९ वकिङ् ५० मकिङ् ५१ ककै ५२ कुकै ५३ ५४ चकै ५५ सेकृङ ) ५६ खेड् ५७ शेकड १५८ लकडे ५९ श्रकिङ ६० लकिङ ६१ ककिङ ६२ श्वकिङ ६३ त्रकिङ अर्थ: कुत्सिते शब्दे प्रयत्ने दीप्तौ याचने शैथिल्ये कौटिल्ये श्लाघायां सेचने लोचने संघाते शब्दोत्साहे शंकायां लक्षणे कौटिल्ये मंडने लौल्ये गृहीतौ तृप्तिप्रतिघातयोः गतौ
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy