SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ लघुतिः शब्दार्णवचंद्रिका | म. पा.३। इति किं ! विद्रासति । वदः चराचरः चरःचलाचलाचलापतापत पतः। +चस्यके ॥५॥ चसंज्ञकस्य । नस्त इत्येके। धनापनपाएपटौ ॥१६॥एतौ वा निपात्यो । लोलयिषते । अस्त्येवेत्यपरे । लुलोलपिषते । धनाधनः । हतचि षत्वं द्विस्वं च । चस्य चामा +यकस्तृतीयस्य ॥६॥ यगंतस्य धोस्तृतीय- गमः | धनः । पाट्पटः । पाटरेचि रुप दिलं स्यैकाचो द्वे स्तःकडूयियिषति ।श्वोसूविषिषति । चस्याकोऽपवादः ऊगागमो दीत्वं च । xjः ॥ ७ ॥ ईर्च्यतेस्तृतीयस्यैकाचो हे| *लिटीग्यणः साचोऽUऽऽज्य॥१७॥मास्तः । इयियिषति । ऐयियत् । | ज्या इत्येतस्मात पूर्वस्य धोलिटि चस्य साचो यणः +सनो वा ॥ ८॥ ईष्यतेः सनंतस्य तृतीयः | इग भवति अरेफयकारपरस्य । सुष्वाप । सुष्वयकाचो देवा स्तः । इध्यिषिषति । ईयियिषति। पिथ । उवाच । उवचिए । इयाज । इयजिथ । । थः ॥९॥ ते द्वे समुदिते थसंज्ञे स्तः । ददति। उवाय । उवयिथ । उवास । उवसिथ । विव्याध । दधति । अददुः । थप्रदेशाः थवित्सेरित्यादयः। वित्यधिथ । विव्याच । विव्याचथ । जिज्यो । जक्षादिः ॥ १० ॥ जक्षित्यादयः थसंज्ञका जिज्यिथ । आर्य इति किं विव्याध । भाज्यमिति भवंति । जक्षति । जाग्रति । दरिद्रति । चका- किसस्याम । सति । शासति । •न वो यः॥१८॥ वेत्रो वकारस्य लिटि इगपूर्वश्वः ॥ ११ ॥ द्विरुक्तयोः पूर्वोऽवयवः | न भवति । ऊयतुः । ऊयुः। चसंज्ञो भवति । पपाठ । पापठ्यते । अपीपठत् ।। *वा ॥१९॥ वेबो यकारस्य लिटि वा नेग चप्रदेशाः चस्योबादयः। भवति । ऊयतुः । ऊयुः । ऊवतुः । ऊचुः ।। लिड्डुच्कचि धोः ॥ १२ ॥ लिटि उचि कचि प्ये च॥२०॥ वेअ: प्ये लिटि चेग न भवति । च परतः धोः सुब्धोश्चादेरचः परस्य चैकाचो | प्रवाय । ववतुः । वदुः । यविथ । द्वे स्तः । पपाच । प्रोणुनाव । बिभेति । आटिटत्, ज्य: ॥२१॥ ज्या इत्येतस्य धो: प्ये इंग न आशिश्वीयत । लिडुकचीति किं ! प्रादात् । भवति । प्रज्याय । उपज्याय । घोरिति किं ! ईहांचक्रे । ___ व्यः ॥२२॥ व्येअ: प्ये नेग मवति । सन्योः ॥ १३॥ सनंतस्य यस्तस्य च दे | संव्याय । उपन्याय । रूपे भवतः । अटिटिषति । भटाव्यते । चिकी- परेर्वा ॥२३॥ परे: परस्य व्यत्र: प्ये नेग वा पति । चेक्रीयते । स्यात् । परिव्याय । परिवीय। +चिक्लिदचक्नसदाश्चतसाहनमायत्॥१४॥ *स्वन्वच्छ्ळ्यादेः किति ॥२४॥ स्वप्वचो: एते निपात्यंते । चिक्किदः । चक्नसः । कस्मे | ख्यादीनां च किति साचो यण:इक स्यात् । सुप्तः। द्वित्वं । दास्वन् । स्वसौ इट् द्वित्वामानश्च । मुप्तवान् । सुप्त्वा । सुप्ति: । उक्तः। उक्तवान् । साहान् । सहमविधिरुमे वीत्वमहित्वमनिट्वं च। उस्का । उक्तिः। शून: । शूनवान् । उपित: मीड्वान् । मिहेरद्वित्वमानिट्त्वमुदाय र । उषितवान् । उदितः । उदितवान् । उदित्वा । अवस्पतोऽज्यावस्य ॥ १५॥ बबादिना- उदितिः । इष्टः इष्टवान् । इष्ट्या । इति: । उसः। मनवे-दिलं का स्वाद चस्प बाइ । बदायक। उसवान् । उप्त्वा।उप्ति: । ऊड: ॐडवाना उदया। .
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy