SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालामा- . [जेनेंद्र-- namanna xनमोऽर्थात ॥ १९१ ॥ नअपूर्वादर्थात् श्रीका बीणा। कर स्यात् । नास्त्य! यस्यानर्थकं । नत्र इति निष्पवाणिः ॥ २०० ॥ निष्पवाणिरित्यकि व्य। कवतं निपात्यते। निर्गता प्रवाणी तंतुवायशलाका +स्पयोनहुन्नौलक्ष्म्य एकार्ये ।। १९२॥ अस्मान्निःप्रवाणिः परः कंबलो वा । एभ्य एकार्थे एकत्वे का स्यात् । प्रियः पुमा- म इन ॥ २०१॥ आफै हच स्यात् । नस्या:-प्रियपुंस्का। प्रियपयस्करः । प्रियानु- केशाकेशि । कचाकचि । मुशलामुशलि । उस्कः। मियनौकः । प्रियलक्ष्मीकः । एकार्थ | द्विदंड्यादिः ॥२०२॥ द्विदंब्यादयःइअंता: इति किं ! विपुंस्कः । द्विपुमान् । बहुलक्ष्मीकः। | साधयो भवंति । द्वौ दंगै अस्मिन् प्रहरणे द्विबहुलक्ष्मीः । दंडि । उभादंडि । त्रिदडि । उभादंति नति । ऋन्मोः ॥ १९३ ॥ ऋकारांतान्मुसंज्ञाच उभांजलि पिबति । उभयाबाहु प्रहरति । का स्यात् । बहुभर्तृका स्त्री । बहुमातृकः । बहु- इति श्रीशब्दार्णवापरनाम्नि जैनेंद्रमहाव्याकरणे कुमारीकः । बहुवामोरुकः। शब्दार्णवचंद्रिकायां लघुवृत्ती शेषाद्वा ॥ १९ ॥ यस्य सांतो विधिर्न चतुर्थाध्याये द्वितीयपादः। विहितस्तस्माद् शेषात् कब्वा स्यात् । बहुखट्वा तृतीयः पादः। कः । बहुखट्वकः। बहुखट्वः । बहुमालाका, बहुमालकः,बहुमालः शेषादिति किं ? वृकपात । आदरेकाचो द्वे ॥ १ ॥ आदेरेकाचः द्वे . नेयसः ॥ १९५ ॥ ईयसतात कप न रूपे भवतः इत्याधिकृतं वेदितव्यावक्ष्यति-लिडुचभवति । बहुश्रेयान् । विद्यमानश्रेयसी । बहुप्रे- कचि धोः" इति। तेन-धोरादेरेकाचा द्वे रूपे भवतः। यसी पुरुषः। पपाच । जुहोति । अपीपचत् । आदेरिति किं ! खौ ॥ १९६ ॥ खौ विषये का न भवति। जजागार । मनायस्य ऋकारस्य माभूत् । बहुदेवदत्तः । विश्वदेवो प्रामः। +सुपः ॥ २ ॥ सुब्धोर्यस्य कस्यचिदेकाचो द्वे सहादेस्तुल्ये ॥ १९७ ॥ तुल्ये यो वर्तते । स्तः । इत्यधिकृतं ज्ञेयं । वक्ष्यति-सन्योः । सहशब्दः तदादेः कप न स्यात् । सपुत्रः पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । आगतः। सपुत्रः स्थूलः । सहादेरिति किं ! अचः ॥ ३ ॥ धोः सुब्धोश्चादरेचः परस्यैश्वेताश्वकोऽयमागतः। तुल्य इति किं ! सह काचो द्वे भवतः । अटाट्यते । आशिश्वीयिषति, विषमानानि लोमान्यस्य लोमकः । | अश्वीयियिषति । अश्वीयिषिषति । स्तुतौ भ्रातुः ॥ १९८ ॥ स्तुत्यर्थे भातुः न स्फादौ न्द्रोय ॥ ४ ॥ स्फादौ वर्तकप न स्यात् । सुभ्राता । दर्शनीयभ्राता । कल्या- माना आदेरचः परे नकारदकाररेफबकारा न णमाता । स्तुताविति किं ? दुर्भातृकः। द्विरुच्यते अयकारे परतः । इन्दिदिषति । अ नाडीतंत्र्यो। स्वांगे ॥१९९॥ आभ्यां स्वांगे डिडिपति । अचिचिषति । उब्जिजिषति। का न स्यात् । बहुनाडी जंघा । बहुतंत्री प्रीवा । | स्फादाविति किं ! अशिरिषति । न्द्र इति किं ! स्वांगे इति किं ! बहुनाडीक: स्तंबः । बहुतं- ईचिक्षिषते । अयोति किं ; अरार्यते । अपर
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy