SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालायां - - -- वाहित्र । मावाटेत्र। शेषव्याकरणं । पत्रात ॥ १०९ ॥ पत्रवाचिनोऽञ स्यात् । कते ग्रंथे ॥१९॥ भासमर्थात् कृते ग्रंथे | उष्ट्रस्यायं औष्ट्रः । आश्वः। रासभः।हास्तो रथः। यथाविहितं त्यो भवति । समंतभद्रेण कृतं सा- ___ वाद्याध्वोपकरणे ॥११०॥ पत्राद् यस्त्य मंतभद्रं वार्तिक । सिद्धसेनीयः स्तवः । ग्रंथ इति उक्तः स वाबाध्वोपकरणेष्ववज्ञेयः । भवाकिं ! तक्ष्णा कृतः प्रासादः। नामयं वाह्यः आश्वो रथः । आश्वोऽध्वा । खौ ॥१०० ॥ तेनेति भासमर्थात् कृ- आश्वं पाल्यायनं । वाद्याध्वोपकरण इति किं ! तेऽर्थे यथाविहितं त्यो भवति खुविषये। मक्षिका- | अश्वानामयं घासः । मिः कृतं माक्षिकं मधु । क्षौद्रं । वारटैरं । प्रामरं । . वहेस्तुरिट् च ॥१११॥ वहे?स्तृत्यांतस्य गर्मुद्भिः कृतं गार्मुतं । अञ स्यात् । तस्य तुरिडागमश्च । बोढुः सारथे: कुलालादेवुम् ॥ १०१ ॥ एभ्यो वुज्ञ स्यात खौ । कुलालेन कृतं कौलालकं । कौमा- ___ * द्वंद्वात बुन् विवाहे॥ ११२ ॥ द्वंद्वात रकं । वारुडकं । | विवाहेऽर्थे वुन् स्यात् । कुरवश्च वृष्णयश्च तेषां *तस्य स्वं ॥१०२ ॥ तस्येति तासमर्थात | विवाहः कुरुवृष्णिका । कुरुकशिका । स्वमिति संबधिनि द्वितीये यथाविहितं त्यो भव- * वैरेऽदेवासुरादिभ्यः ॥११३ ॥ द्वंदाद् ति । उपगोरिदं औपगवं । वार्सी शाखा।राष्ट्रिय । देवसुरादिवर्जितात् वुन् स्यात् वैरे । अहिन हली राहण् ॥१०३ ॥ आभ्यां ठण कुलस्येदं वैरं-अहिनकुलिका । श्वावराहिका । स्यात् । हलस्येदं हालकं । शैरिकं ॥ काकोलूकिका । अदेवासुरादिभ्य इति किं ! * समिधष्टेन्यणाघाने ॥ १०४ ॥ सामत | देवासुरस्य वैरं दैवासुरं । राक्षोसुरं। शब्दाद् टेन्यण भवति आधाने । समिधामाधानो। * चरणात वुञ् ॥११४॥ चरणवाचकाद् मंत्रः सामिधेन्यः । सामिधेनी ऋक् । न स्यात् । कठेन प्रोक्तं विदंत्यधीयते वा वि -आग्नीधं गृहे ॥ १०५ ॥ अग्नीधशब्दाद् द्वांसोऽध्येतारो वा कठाः । तेषां स्वं काठकं । गृहेऽर्थेऽण जश्त्वाभावश्च निपात्यः । अग्नीधुः | कालापकं । चारककं ।। ऋत्विगविशेषस्य गृह-आग्नीधं ।। धर्माम्नाये ॥ ११५ ॥ चरणाद् यो वुज्ञ * रयाद वोद्गे ॥१०६॥ रथाद् स्वेर्थे य- विहितः स धर्माम्नाययोरेव स्यात् । कठानां स्त्यः स रथस्य वोढरि रथांगे एव च स्यात । धर्मः, आम्नायो वा काठकः । कालापकः । पैरथस्यायं वोढा रथ्यः । रथ्यं चक्रं । वोदंग इति । प्पलादकः । धर्माम्नाय इति किं ? कठानां क्षेत्र । कि! रथस्येदं स्थानं। छंदोगौक्थिकयाज्ञिकबहबूचनटाळ्यः * सादेश्च यः ॥१०७॥ रथात केवलात / ॥ ११६ ॥ छंदोगादेश्वरणात नटाच म्यो सादेव स्वेर्थे यो भवति । रथ्यः । द्वयोरथयो- भवति धर्माम्नाये । छांदोग्यं । औक्यिस्य । याचोदा द्विरथ्यः । परमरथ्यं । ज्ञिक्यं । नाट्टच्यं । नाट्यं । पत्रादव ॥१०८॥ पत्रं वाहनं तत्पूर्वादन आयर्वणोऽण ॥११७॥ आथर्वणिकशब्दस्य स्यात् स्वेजे । भावरवं । मौष्ट्ररवं । रासभरवं ॥ नकः भाणिस्यणतः आथर्वणो निपात्यते चरणे ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy