SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ लघुवृत्तिः ] शब्दार्णवचंद्रिका । अ० ३ । पा० ३। * वासुदेवार्जुनाद वुन् ॥ ८१ ॥ आभ्यां छगलिनो ण्दिन ।। ८९ ॥ अस्मात प्रोक्त वुन् स्यात् । वासुदेवो भक्तिरस्य बासुदेवकः । ण्ढिन् स्यात् । छागलेयी । छागलेयिनौ । अर्जुनकः । शौनकादिभ्यो णिन् ॥ ९० ॥ एभ्यो गोत्रराजाख्याद् वु प्रायः ॥ ८३ ॥ णिन् स्यात् । शौनकेन प्रोकं छंदो विदंति गोत्राख्येभ्यो राजाख्येभ्यश्च वुज स्यात प्रायः ।। शौनकिनः।हारिद्राविणः।सांगरविणः शापेयिनः । ओपगयो भाक्तिरस्य औपगवकः । गार्यकः । पुराणे कल्पे ।। ९१ ॥ तेन प्रोक्त पुराणे गाायणकः । नाकुलकः । साहदेवकः। दौर्यो- करपे णिन् स्यातू । पिंगेन प्रोक्तः कल्पः पुरापनकः । प्राय इति किं ! पाणिनो भक्तिरस्य णश्चत पैंगी कल्पः । तार्णगी । आरुणपराजी । पाणिनीयः । पौरवीयः। पुराण इति किं?आश्मरथ्येन प्रोक्तःआश्मरथ कल्पः। राष्ट्रवत्सर्वं सरूपान्द्रेः॥८४॥ "राष्ट्रराज्ञः काश्यपकौशिकाच्छंदोवत् ॥ ९२ ।। सनानोऽञ राजापत्ये" इत्यधिकृत्य सरूपात सनाम्नो आभ्यां तेन प्रोक्ते पुराणे कल्पे छंदसीव कार्य यो द्विरुक्तः तदंतस्य भक्तियुक्तस्य राष्ट्रवत्सर्वं । स्यात् । काश्यपेन प्रोक्तं पुराणं कल्पं विदंति स्यात प्रकृतिः त्यश्च । वृजेरपत्यं वार्यः, वायौ काश्यापिनः । कौशिकिनः । वृजयो वा भक्तिरस्य वृजिकः । मद्रकः । पांडवकः । ___ * शिलालिपाराशर्यान्नटभिक्षुसूत्रे ।।९३॥ आंगकः । वांगकः.सरूपादिति किं ? अनुषंडो | आभ्यां नटसूत्रे भिक्षुसूत्रे चार्थे छंदोवत कार्य जनपदः तस्य पौरवो राजा स भक्तिरस्य पौरवीय: स्यात् । नटानामध्ययनं नटसूत्रं । शिलालिना देशित किं ? पंचाला ब्राह्मणा भक्तिरस्य पांचालः।। प्रोक्तं नटसूत्रं विदंत्यधीयते वा शैलालिनो नटाः। तेन प्रोक्तं ।। ८५ ॥ तेनेति भासमर्थात भिक्षणामध्ययनं भिक्षुसूत्रं । पाराशरिणो मिक्षवः । प्रोक्तमित्यस्मिन्नर्थे यथाविहितं त्यो भवति । ___ * कृशाश्वकापिलेयकर्मदादिन ॥ ९४ ॥ गोतमेन प्रोक्तः गौतमः आचारः । श्रीदत्तीयं ।। | कृशाश्वकापिलेयाभ्यां नटसूत्रे कर्मदात् भिक्षुसूत्रे सामंतभद्र। च इन् स्यात् छंदोवञ्च । कृशाश्विनः कापि* मौदादिभ्योऽण ॥८६॥ एभ्योऽण स्यात् ।। लेयिनो नटाः । कर्मदिनो भिक्षवः । मौदेन प्रोक्तं विदंत्यधीयते वा मौदाः। पैप्पलादाः एकदिक ॥ ९५ ॥ भांतान एकदिगिजाजलाः। | त्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सुदामा * कठादिभ्यश्छंदस्युए ॥८॥एभ्यश्छंदसि पर्वतेनैकदिक सौदामनी विद्युत् । हैमवती। प्रोक्तार्थे त्यस्योप भवति तच्चेत्प्रोक्तं छंदो वेदो तस ॥ ९६ ॥ तेनेतिभासमर्थात एकदिगर्थे भवति । कठेन प्रोक्तं छंदो विदंत्यधीयते वा तस भवति।सुदामतः । हिमवतः । पीलमूलतः। वा कठाः । चरक': । कर्कराः। यश्चोरसः ॥९७ ॥उरःशब्दाद् यो भवति +तित्तिरिक्रतंतुखंडिकोखाच्छण् ॥८८॥ / तम् च । उरसा एकदिग उरस्यः । उरस्तः । एभ्यः छण भवति छंदसि । तित्तिरिणा प्रोक्तं उपनाते ॥ ९८ ॥ भांतादुपज्ञाते में विदंत्यधीयते वा तैत्तिरियाः । वीरसंतकीयाः । | यथाविहितं त्यो भवति । स्वायंभुवेनोपज्ञातं स्थाखोरिकीया। औलीमाः। यंभुवीय कालिकाचाराध्ययनापौज्यपादमनेक
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy