________________
सनातनजैनग्रंथमालायां
[ जैनेंद्र
-
-
-
rcia-......
-
अपाची । धुष्वंचतेरेव उगितो नान्यस्मादिति । पर्णवत्कन्या।
वनोऽहशो रश्च ॥ ६॥ अहशतायो वन अथ तृतीयोऽध्यायः तदंतात् डी भवति रेफश्चांतादेशः । धीवरी । प्रथमःपादः।
पावरी । मेरुदृश्वरी । शर्वरी । अहश इति किं !
सहयुद्घा स्त्री। कुचाम्मृदः ॥ १॥ यंतादाबंतान्मृदश्च
नेलस्वनादः ॥७॥ इल्संज्ञकात् स्वस्रा. वक्ष्यमाणास्त्या भवतीत्येषोऽधिकारो वेदितव्यः आ |
देश्च यदुक्तं तन्न स्यात् । पंच कुमार्यः । सप्त रोहिइविधेः । की इति स्वरूपग्रहणं । आबिति टाप्
| ण्यः । स्वसा । दुहिता । ननांदा । याता। डापोः सामान्यग्रहणं । मृदिति संज्ञानिर्देशः ।
मनो डाप च ॥८॥ मन्नंतान्मृदः स्त्रिस्वौजसमौटशष्टाभ्यांभिस्डेभ्याभ्यस. यां डाप स्यात् डीनिषेधश्च | पामे | पामाः । पाअसिभ्यांभ्यसखसोसाम्ङयोस्सुप ॥ २ ॥ मानौ । पामानः । दामे । दामानौ । ज्याम्मृदः स्वादयो भवंति । गौरी । गौर्यो । गौर्यः।।
__ अनश्च बात् ॥ ९॥ अन्नताद् बसान्मूगौरी । गौय्यौँ । गौरीः । गौर्या । गौरीभ्यां। गौरीभिः ।
दः स्त्रियां डाप स्यात् न डी च । सुधर्मे । सुधर्मागोयें। गौरीभ्यां । गौरीभ्यः। गौर्याः । गौरीभ्यां ।।
| णौ। सुपर्वे। सुपाणी। बादिति किं ? अति - गौरीभ्यः । गौर्याः । गौर्योः । गौरीणां । गौर्या । गोर्योः।
पर्वणी यष्टिः । गौरीषु ।। माला । माले । मालाः । माला | माले। मालाः ।मालया।मालाभ्यां मालाभिः। मालायै ।मा
वोखे ॥१०॥ अनंता बसात् उढखवतः लाभ्यां । मालाभ्यः । मालायाः। मालाभ्यां । मालाभ्यः।
वा डाप भवति न डी च । बहुराजे । बहुराजानौ । मालायाः । माटयोः। मालानां । मालायां । मालयोः ।
बहुराइयो । बहुधीवे । बहुधीवानी। बहुधीपर्यो । मालासु । एवं- दामा । दामे । दामाः। दृषद । उल इति किं ? मुधर्मे । सुधर्माणौ । अन इति दृषदौ । दृषदः। दृषदं । दृषदौ । दृषदः । दृपदा। किं! सुमत्स्या नदी। दृषद्भ्यां । दृषद्भिः । दृषदे । दृषभ्यां । दृषद्भ्यः । डी खी ॥ ११॥ अन्नंतादसात् डी भदृषदः । दृपद्भ्यां । दृषद्भ्यः । दृषदः । दृषदोः। वति खौ । अधिराज्ञी । सुराही ग्रामः । दृषदा । दृषदि । दृपदोः । दृप्रत्सु ।
ऊनः ॥ १२ ॥ ऊधन्नताद् बसात् डी स्त्रियां ॥ ३॥ यदित ऊर्ध्वमनुक्रमिष्यामः भवति । कुडमिवाधा अस्याः कुडाध्नी । घटोनी । तस्त्रियां वर्तमानान्मृदो भवतीत्यधिकारो वेदितव्यः । * दाम्नः स्येः ॥ १३ ॥ दामांताद् बसात् तत्रैवोदाहिष्यते।
| स्यिसंज्ञादेः ङी स्यात् । द्विदाम्नी । त्रिदाम्नी । * अजाधता टाप॥४॥ अजादीनामका- स्थरिति किं ? उद्दामा वडवा । उद्दाम्नी वडवा । रातानां च स्त्रियां टाप् स्यात् । अजा । एलका। * हायनाद् वयसि ॥१४॥ हायनांताद् चटका । कोकिला । अतः-देवदत्ता । खट्वा। कारी- बसात् स्थिसंज्ञादेर्डी स्यात् वयसि गम्यमाने । षगध्या । स्त्रियामिति किं ? अजः । देवदत्तः। द्विहायनी । त्रिहायणी वत्सा । वयसीति किं !
* दुधागिहन्नंचोः॥५॥ उगितः ऋका- चतुर्हायना शाला। रतांनकारांतांदचत्यंताच्च डी भवति । श्रेयसी। पादो वा ॥ १५॥ पादंताद् बसात् विदुषी । तत्रभवती। पचती । की। ही । स्त्रियां वा डी स्यात् । द्विपदी । द्विपात् । त्रिपदी । त्रिपात्। राज्ञी । दंडिनी । प्राची। प्रतीची | उर्दाची।। टाबृचि ॥ १६ ॥ पादतान्मृत्संज्ञकात् टाप