SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४३० संस्कृत-प्राकृत व्याकरण और कोश की परम्परा भद्रवत्मविदेहाश्च वज्रखण्डिक इत्येते ३ आदिपुराणकार जिनसेन (अ) તેપા ૬ નામનિર્દેશો संतवा | कुशभगाश्च मध्यदेणाश्रिता मता ॥ भवेयमनुक्रमात् । पश्चिमा दिशमारम्य यावत् पष्टितम् पुरम् ॥ अर्जुनी वारुणी चैव सकैलासा च वारुणी । विद्युत्प्रभ किलिकिल चूडामणिशशिप्रभे । वशाल पुष्पचूल च हसगर्भबलाहको । शिवकर च श्रीहर्म्य चमर शिवमन्दिरम् । वसुमत्क वसुमती नाम्ना सिद्धार्थक पुरम् | केतुमालाख्य च भवेत्पुरम् ॥ सुरेन्द्रकान्तमन्यत् स्यात्ततो गगननन्दनम् । अशोकान्या विशोका च वीतशोका च सत्पुरी ॥ अलका तिलकाख्या च तिलकान्त तथाम्वरम् । मन्दिर कुमुद कुन्दमतो शत्रुजय तत विजयसाह्वयम् । गगनवल्लभम् ॥ द्युभूमितिलके पुर्यो पुर गन्धर्वसाह्वयम् । मुक्ताहार सनिमिष चाग्निज्वालमत परम् ॥ महाज्वाल च विज्ञेय श्रीनिकेतो जयाह्वयम् । श्रीवासो मणिवज्राख्य भद्राश्व सधनजयम् I गोक्षीरफेनमक्षोभ्य गिर्यादिशिखराह्वयम् । धरणी धारणी दुर्गं दुर्धराख्य सुदर्शनम् ॥ महेन्द्राखयपुर चैव पुर सुगन्धिनी च वज्रार्धतर रत्नाकराह्वयम् ॥ भवेद्ररत्नपुर चान्त्यमुत्तरस्या पुराणि वै । શ્રેળ્યા સ્વર્તીપુરથીઽિ માન્યેતાનિ મહાત્ત્વનમ્ ॥ (आ) कोसलादीन् महादेशान् साकेतादिपुराणि च । સારામસીનાનું લેટાવીશ્વ न्यवेशयत् ॥ देशा सुकोसलावन्ती पुण्ड्रोग्राश्मकरम्यका | कुरुकाशीकलिंगागवगसुह्या समुद्रका ॥ काश्मीरोशीनरानर्त्तवत्सपाचालमालवा । दशार्णा कच्छ्मगधा विदर्भा कुरुजागलम् ॥ करहाटमहाराष्ट्रसुराष्ट्रामी रकोकणा । वनवासान्ध्रकर्णाटकोसलाश्वोलकेरला ॥
SR No.010482
Book TitleSanskrit Prakrit Jain Vyakaran aur Kosh ki Parampara
Original Sutra AuthorN/A
AuthorChandanmalmuni, Nathmalmuni, Others
PublisherKalugani Janma Shatabdi Samaroha Samiti Chapar
Publication Year1977
Total Pages599
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy