SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विषापहारस्तोत्रम् निर्दोषतां के न विभावयंतिवरण मुक्त सुगमः स्वरेण ॥२९॥ न कापि वांछा ववृते च वाक्तेकाले कचित्कोपि तथा नियोगः। न पूरयाम्यंबुधिमित्युदंशुः स्वयं हि शीतयुतिरभ्युदेति ॥३०॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा वहवस्तवेति । दृष्टोयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोस्ति ॥३॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्याप्रणत्या चततो भजामि। स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यं ॥३२॥ ततत्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनंतशाक्तं । अपु
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy