Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
Catalog link: https://jainqq.org/explore/010481/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ ananthanar sulabhajaina granthamAlA saMskRta jainanityapAThasaMgraha / .. vIranirvANa saMvat 2455 sasvabhaavavatva 6309. A. saMpAdaka - pannAlAlabAkalIvAla sujAnagaDha nivAsI prakAzaka aura mudraka - zrIlAla jaina kAvyatIrtha maMtrI - bhAratIya jaina siddhAMtakAzinI saMsthA jaina siddhAMta prakAzaka ( pavitra ) presa 6 vizvakapa lena kalakattA / # nyochAvara cAra mAne - - 55 para para paMha OM OM -K10 p53.3. " naM0 26 'bobhUvAlA. saMdhI motIjAna mAsTa Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ vijnypti| aneka dharmAtmA bhAI snAna pUjAdi karake maMdirajImeM jAkara bhakAmara Adi stotroMkA pATha bhAvapUrvaka kiyA karate haiN| pATha karanekI pustaka hasta likhitakI prApti na honese anya jagahakI mAMsake (saresake ) velanase chapI, saresase hI jilda baMdho huI pustaka parasehI (jisake chUnese tana mana donoM hI apavitra hojAte haiM) kiyA karate haiM isakAraNa isa saMsthAne saMskRta aura bhASA donoM prakArake guttke| apane pavitra presameM kapaDeke velanase chapAkara taiyAra kiye haiN| pATha bhI nitya kAmameM |AnevAle bahuta zuddha karake chApe haiN| atapatra saba bhAiyoMko isa pavitra guTake prse| hI nitya pATha karanA caahiye| bhAdrapada kRSNA tRtIyA ) . __ ApakA hitapIvIra saM0 2055 / 3 pannAlAla bAkalIvAla sujAnagar3ha nivAsI Page #6 -------------------------------------------------------------------------- ________________ saMskRta pAThoMkI suucii| saMkhyA pRSTa | saMkhyA 1 jinasahasranAmastotraM | mahAvIrASTakastotra 2 AdinAthastotraM (.bhakAmarastotra).36/8 maMgalASTakaM |3.kalyANamaMdira stotraM 4. ekIbhAvastotraM vAdirAjapraNItaM 65 | & akalaMkastotra 15 viSApahArastotraM 15/20 mokSazAstra (tattvArtha sUtrANi ) 114 6 jinacaturvizatikA bhUpAlakavi 86 | 11 bhAvanAdvAtriMzatikA iti pAThAnukramaNikA / - Page #7 -------------------------------------------------------------------------- ________________ saMskRta jainanityapAThasaMgraha bhagavajinasenAcAryakRtaM zrIjinasahasranAma stotra khayaMbhuve namastubhyamutpAdyAtmAnamAtmani / khoramanaiva tathoddhatavRttaye ciMtyavRttaye // 1 // namaste jagatAM patye lakSmIbhatre namo nmH|vidaaNvr namastubhyaM namaste vadatAMvara // 2 // kAma Page #8 -------------------------------------------------------------------------- ________________ - -- - -- - - zrIjinasaMhasranAmastotram zatruhaNaM devamAmananti manISiNaH / tvAmAnamatsureNmaulibhAmAlAbhyarcitakramam // 3 // dhyaandurghnnnibhinnghnghaatimhaatruH| anantabhavasaMtAnajayopyAsIranantajit // 4 // trailokynirjyaavyaatdurdmtidurjym| mRtyurAja vijityAsI banmamRtyuJjayo bhavAn ||5||vidhuutaashesssNsaaro bandhunoM bhavyabAndhavaH / tripurAristvamIzosi janmamRtyujarAntakRt // 6 // trikAlavijayAzeSatatsvabhedAt tridhocchidm| kevalAkhyaM dadha: cakSutrinetrosi tvamIzitAM // 7 // tvAmandhakAntakaM prAhurmohA Page #9 -------------------------------------------------------------------------- ________________ * zrIjinasahasranAmastotram ndhAsuramaInAt / arddhante nArayo yasmAdardhanArIzvarosyuta // // zivaH zivapadAdhyAsAd duritaarihrohrH|shNkr kRtajJa loke saMbhavastvaM bhvnmukhe||9||vRssbhosi jagajjyeSThaH guruguru gunnodyaiH| nAmeyo nAbhisaMbhUterikSvAkukulanandanaH // 10 // tvameka-puruSaskandhastvaM dvelokasya locne| tvaM tridhAbudhasanmArgastrijJastrijJAnadhArakaH // 11 // catuHzaraNamAMgalyamUrtistvaM caturaH sudhiiH| paJcabrahmamayo devaH pAvanastvaM punIhi mAm // 12 // "svargAvatAriNe tubhyaM sadyojAtAtmane namaH / janmAbhiSeka Page #10 -------------------------------------------------------------------------- ________________ - - - zrIjinamahasanAmastotram . . vAmAya vAmadeva namostu te|| 13 // suniHkrAMtAya ghorAya para prshmmiiyusse| kevalajJAnasaMsiddhAvIzAnAya namostu te // 14 // purustatpuruSatvena: vimuktapadabhAgine / namastatpuruSAvasthA bhAvanAnagha vibhrate // 15 // jJAnAvaraNanirhAsa namaste'nantacakSuSe / darzanAvaraNocchedAnnamaste vizvadarzine // 16 // namo drshnmohaadikssaayikaamldRssttye| namazcAritramohane virAgAya mahojase // 17 // namaste'nantavIryAya namonaMtasukhAya te / / namaste'natalokAya lokaalokvilokine||18||nmste'nNt Page #11 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram .. . 5 dAnAya namaste'naMtalabdhaye / namaste'naMtabhogAya namo'natAya bhogine // 19 // namaH paramayogAya namastubhyamayonaye / namaH paramapUtAya namaste paramarSaye // 20 // namaH paramavidyAya namaH paramavacchide / namaH paramatattvAya namaste paramAtmane // 21 // namaH paramarUpAya namaH prmtejse| namaH paramamArgAya namaste parameSThine // 22 // paramarddhijuSe dhAmne paramajyotiSe namaH / namA pAretama prAptadhAmne. te paramAtmane // 23 // namaH kSINakalaMkAya kSINabaMdha namostu te / namaste kSINamohAya kSINa Page #12 -------------------------------------------------------------------------- ________________ ....zrIjinasahasranAmastotram doSAya te nmH||24|| namaH sugataye tubhyaM zobhanAgatamIyuSe / namaste'tIndriyajJAnasukhAyAnindriyAtmane // 25 // kAyabaMdhananirmokSAdakAyAya namostu te| namastubhyamayogAya yoginAmapi yogine // 26 // avedAya namastubhyamakaSAyAya te nmH|nmH paramayogIndrabaMditAMghidvayAya te // 27 // namaH paramavijJAna namaH paramasaMyama / namaH paramaharadRSTaparamArthAya te namaH // 28 // namastubhyamalezyAya zuklalezyAMzaMkaspRze / namo bhavyetarAvasthAvyatItAya vimokSaNe // 29 // saMjJAsaMjJidvayA Page #13 -------------------------------------------------------------------------- ________________ zrIjinasahasanAmastotram vsthaatiriktaamlaatmne|nmsteviitsNjnyaay namaHkSAyikadRSTaye // 30 // anAhArAya tRptAya namaH paramabhAjuSe / vyatItAzeSadoSAya bhavAdvai pAramIyuSe ||3shaa ajarAya namastubhyaM namastetItajanmane / amRtyave namastubhyamacalAyAkSarAtmane // 32 // alamAstAM guNastotramanantAstAvakA guNAH / tvannAmasmRti mAtreNa paramaM zaM prazAsmahe // 33 // iti prastAvanA : . prasiddhASTasahasraddhalakSaNastvaM * girAMpatiH / nAnAmaSTa Page #14 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram / sahasreNa tvAM stumo'bhISTasiddhaye // 1 // evaM stutvA jinaM devaM bhaktyAparamayA sudhIH / paThedaSTocaraM nAmnAM sahasraM pApazAntaye / / zrImAnkhayaMbhUvRSabhaH zaMbhavaH shNbhuraatmbhuuH| khayaMprabhaH prabhubhoktA vizvabhUrapunarbhavaH // 2 // vizvA, tmA vizvalokezo vizvatazcakSurakSaraH / vizvavidvizvavi: yezo vishvyonirniishvrH||3|| vizvadRzvA vibhurdhAtA vizvezo vizvalocanaH / vizvavyApI vidhirvedhAH zAzvato vishvtomukhH||4|| vizvakarmA jagajjyeSTho vizvamArjinezvaraH / Page #15 -------------------------------------------------------------------------- ________________ zrIjinasa rakhanAmastotram [ vizvadRk vizvabhUtezo vizvajyotiranIzvaraH // 5 // jino jiSNurameyAtmA jagadIzo jagatpatiH / anaMtacidaciMtyAtmA bhavyabaMdhurabaMdhanaH // 6 // yugAdipuruSo brahmA paMcatrahmamayaH zivaH / paraH parataraH sUkSmaH parameSThI sanAtanaH // 7 // svayaMjyotirajo'janmA brahmayonirayonijaH / mohArivijayI jetA dharmacakrI dayAdhvajaH // 8 // prazAMtAriranaMtAtmA yogI yogIzvarArcitaH / brahmavid brahmatattvajJo brodyAvidyatIzvaraH // 9 // . zuddha buddhaH prabuddhAtmA siddhArthaH siddhazAsanaH / siddhaH siddhAM Page #16 -------------------------------------------------------------------------- ________________ 'zrIjinasaisranAmastotram tavid dhyeyaH siddhasAdhyo jagaddhitaH // 10 // sahiSNuracyuto: naMtaHprabhaviSNurbhavodbhavaH / prabhUSNurajaro'joM bhraajissnnu/shvro'vyyH||11||vibhaavsursNbhuussnnuH khayaMbhUSNuH puraatnH| paramAtmA paraMjyotistrijagatparamezvaraH // 12 // iti zrImadAdizatam // 1 // (yahAM udakacaMdanataMdula......Adi zloka par3hakara ardha car3hAnA cAhiye ) divyabhASApatirdivyaH puutvaakpuutshaasnH| pUtAtmA paramajyotirdhAdhyakSo damIzvaraH // 1 // zrIpatirbhagavAnahannarajA Page #17 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram . . 19 virajAHzuciH tIrthakRtkevalIzAntaH puujaahHsnaatko'mlH|| 2 // anaMtadItijJAnAtmA khayaMbuddhaH prjaaptiH| muktaH zakto nirAbAdho niSkalo bhuvneshvrH||3|| niraMjano jagajjyo tiniruktoktinirAmayaH acalasthitirakSobhyaH kUTasthaH sthaannurkssyH||4|| agraNImiNInetA praNetA nyAyazAstrakRt / zAstA dharmapatirdhamryo dharmAtmA dharmatIrthakRt // 5 // vRSadhvajo vRSAdhIzo vRSaketurvRSAyudhaH / vRSo vRSapatirbhartA, vRSabhAMko kupodbhvH|| 6 // hiraNyanAbhirbhUtAtmA bhUtabhRdbhUtabhAvanaH / Page #18 -------------------------------------------------------------------------- ________________ 12: - zrIjinasahasranAmastotram prabhavoM vibhavo bhAsvAna bhavo bhAvo bhavAMtakaH // 7 // hira NyagarbhaH zrIgarbhaH prabhUtavibhavodbhavaH / svayaMprabhuH prabhUtAtmA bhUtanAtho jgtprbhuH| sarvAdiH sarvadRk sArvaH sarvajJaH sarva darzanaH / sarvAtmA sarvalokezaH sarvavitsarvalokajit // 9 // suMgatiH suzrutaH suzruk suvAk sUribahuzrutaH / vizruto vizvataHpAdo vizvazIrSaH zucizravAH // 10 // sahasrazIrSaH kSetrajJaH sahasrAkSaH sahasrapAt / bhUtabhavyabhavadbhartA vizvavidyA mheshvrH||11|| iti divyAdizatam // 2 // aghN| . Page #19 -------------------------------------------------------------------------- ________________ 13 - zrojinasahasranAmastotram sthaviSThaH sthaviro jyeSThaH pRSThaH preSTho vrisstthdhiiH| stheSTho gariSTho baMhiSThaH zreSTho niSTho grisstthgiiH||1|| vizvabhRdvizvasRd vizveda vishvbhugvishvnaaykH| vizvAzIvizvarUpAtmA vizvajidvijitAMtakaH // 2 // vibhavo vibhayo vIro vizoko 'vijaro jaran / virAgo virato'saMgo vivikto vItamatsaraH // 3 // vinyejntaabNdhurviliinaashessklmssH| viyogo yogavidvidvAnvidhAtA suvidhiH sudhIH ||4||kssaaNtibhaakpRthiviimuurtiHshaaNtibhaakslilaatmkH| vAyumUrtirasaMgAtmA vahnimUrti Page #20 -------------------------------------------------------------------------- ________________ 4] - - zrIjinasahasranAmastotram radharmadhRk // 5 // suyajvA yajamAnAtmA sutvA sutraampuujitH|. RtvigyajJapatiryajJo yajJAMgamamRtaM hviH||9|| vyo mA nirlepo nirmlo'clH| somamUrtiHsusaumyAtmA suurymuutirmhaaprbhH||7||mNtrvinmNtrkRnmNtrii maMtramUrtiranaMtakaHkhataMtrastaMtra kRtvAMtaH kRtAMtAMtaH kRtAMtakRt // 8 // kRtI kRtArthaH satkRtyaH kRtakRtyaH kRtkrtuH| nityomRtyuMjayomRtyuramRtAtmAmRtodbhavaH. // 9 // brahmaniSThaH parabrahma brahmAtmA brahmasaMbhavaH / mahAbrahmapatibrahmeTa mhaabrhmpdeshvrH|| 10 // suprasannaH prasannAtmA jJAnadharma Page #21 -------------------------------------------------------------------------- ________________ zrIjinasaMhasranAmastotram .. . . . R5 dmprbhuH| prazamAtmA prazAMtAtmA puraannpurussottmH||11|| .iti sthaviSThAdizatam // 3 // argha / mahAzokadhvajo'zokaH kaH sraSTA padmaviSTaraH / padmazaH padmasaMbhUtiH pjhnaabhirnuttrH||1|| padmayonijaMgayonirityaHstutyaH stutIzvaraH / stavanAoM hRSIkezo jitajeyaH kRtakriyaH // 2 // gaNAdhipo gaNajyeSTho gaNyaH puNyo gaNAgraNIH / guNAkaro guNAMbhodhirguNajJo guNanAyakaH // 3 // guNAdarI guNocchedI nirguNaH puNyagIrguNaH / zaraNyaH puNyavAkpUto vareNyaH Page #22 -------------------------------------------------------------------------- ________________ 98] zrIjinasa hasranAmastotram puNyanAyakaH // 4 // agaNyaH puNyadhIrgaNyaH puNyakRtpuNyazA sanaH / dharmArAmo guNagrAmaH puNyApuNyanirodhakaH // 5 // pApApeto vipApAtmA vipApmA vItakalmaSaH / nirdvadvo nirmadaH zAMto nirmoho nirupadravaH // 6 // nirnimeSo nirAhAro niHkriyo nirupaplavaH / niSkalaMko nirastainA nirdhUtAMgo nirAzrayaH // 7 // vizAlo vipulajyotiratulociMtyavaibhavaH / susaMvRtaH suguptAtmA suvRtsunayatattvavit // 8 // ekavidyo mahAvidyo muniH parivRDhaH patiH / dhIzo vidyAnidhiH sAkSI vinetA . Page #23 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram [17 vihtaaNtkH||9|| pitApitAmahaHpAtApavitraH pAvano gtiH| trAtA bhiSagvaro vayA~ varadaH paramaH pumAn ||10||kviH purANa: puruSo varSIyAnvRSabhaH puruH| pratiSThAprasavo heturbhuvanaikapitA. mahaH // 11 // iti mahAzokadhvajAdizatam // 5 // ardha / zrIvRkSalakSaNaH shlkssnnolkssnnyHshubhlkssnnH| nirakSaH puMDarIkAkSaH puSkalaH puSkarekSaNaH // 1 // siddhidaH siddhasaMkalpa siddhAtmA siddhisaadhnH| buddhabodhyo mahAbodhirvadhamAno maha Page #24 -------------------------------------------------------------------------- ________________ 16 : zrIjinasahasranAmastotram cikaH // 2 // vedAMgo vedavidvadyojAtarUpo vidAMvaraH / vedavedyaH svayaMvedyo vivedo vadatAMvaraH // 3 // anAdinidhano vyakto vyaktavAgvyaktazAsanaH / yugAdikRyugAdhAro yugaadirjgdaadijH||4|| atIMdro'tIMdriyo dhIMdro maheMdro'tIMdriyArthadRk / anidriyo'hmiNdraayo maheMdramahito mahAn // 5 // udbhavaH kAraNaM kartA pArago bhavatArakaH / agrAhyo gahanaM guhyaM parAoM prmeshvrH||6||anNtddhirmeyrddhirciNtyrddhiH smgrdhiiH| prAyaH prAgraharo'bhyaprayaH prtygrogryogrimogrjH||7|| mahAtapA:mahA. Page #25 -------------------------------------------------------------------------- ________________ ____ zrIjinasahasranAmastotram ..... tejA mahodarko mhodyH| mahAyazo mahAdhAmA mahAsattvo mhaadhRtiH||8|| mahAdhairyo mahAvIryoM mahAsaMpanmahAvalaH / mahAzaktimahAjyotirmahAbhUtirmahAdyutiH // 9 // mahAmatirmahAnItirmahA kssaaNtimhodyH| mahAprAjJo mahAbhAgo mahAnaMdo mahAkaviH // 10 // mhaamhaamhaakiitimhaakaaNtimhaavpuH| mahAdAno mahAjJAno mahAyogo mahAguNaH // 11 // mahAmahaH patiH prAptamahAkalyANapaMcakaH / mahAprabhumahApAtihAryAdhIzo mheshvrH|| 12 // . iti zrIvRkSAditazam // 5 // ardha / Page #26 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram mahAmunimahAmaunI mahAdhyAnImahAdamaH mahAkSamomahAzIlo mahAyajJo mhaamkhH||1|| mahAvratapatirmahyo mahAkAMtidharoDa dhipH| mahAmaitrImayo'meyo mahopAyo mahodayaH // 2 // mahAkAruNyako maMtA mahAmaMtro mhaaytiH| mahAnAdo mahAghoSo mahejyo mhsaaNptiH||3|| mahAdhvaradharo dhuryo mahaudAryoM maheSTavAk / mahAtmA mahasAMdhAmamaharSirmahitodayaH // 4 // mahA- . klezAMkuzaH zUromahAbhUtapatirguruH / mahAparAkramo'naMto mahAkrodharipurvazI // 5 // mhaabhvaabdhisNtaarirmhaamohaadrisuudnH| Page #27 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram .. .. ... .21. mahAguNAkaraH kSAMto mahAyogIzvaraH zamI // 6 // mahAdhyAnapatirdhyAtA mahAdharmA mhaavrtH| mahAkarmArirAtmajJo mahAdevo mahezitA // 7 // sarvaklezApahaH sAdhuH sarvadoSaharo hrH| asaMkhyeyo'prameyAtmA zamAtmA prshmaakrH||8||srvyogiishvro'ciNtyH zrutAtmA viSTarazravAH / dAMtAtmA damatIrthezo yogAtmA jJAnasarvagaH // 9 // pradhAnamAtmA prakRtiH paramaH paramoH duyH| prkssiinnbNdhHkaamaariHkssemkRtkssemshaasnH||10||prnnvH praNayaH prANaH praanndHprnnteshvrH| pramANaM praNidhidakSodakSiNo Page #28 -------------------------------------------------------------------------- ________________ 22] zrIjinasahasranAmastotram dhvryurdhvrH|| 11||aanNdo naMdano naMdo bNdyo'niNdyo'bhinNdnH| kAmahA kAmadaH kAmyaH kaamdhenuraarNjyH||12|| iti mahAmunyAdizatam // 6 // ardha / * asaMskRtaHsusaMskAra prAkRto vaikRtAMtakRt / aMtakRtkAMtiguH kaaNtciNtaamnnirbhiissttdH||1||ajito jitakAmAriramito'mitazAsanaH / jitakrodho jitAmitro jitaklezo jitAMtaka: // 2 // jineMdraH paramAnaMdo munIMdro duNdubhisvnH| maheMdravaMdyo yogIMdro yatIMdro nAbhinaMdanaH ||3||naabhyo nAbhijo jAta: Page #29 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram [23 suvrato manuruttamaH / abhedyo'natyayo'nAzvAnadhiko'dhiguruH sudhiiH||4|| sumedhA vikramI svAmI durAdharSoM nirutsukH| viziSTaH ziSTabhuk ziSTaH pratyayaH kaamno'nghH||5||kssemii kSemaMkaro'kSayyaHkSemadharmapatiH kSamI / agrAhyo jJAnanigrAhyo. dhyAnagamyo niruttrH||6|| sukRtI dhAturijyAhaH sunayazcaH turaannH| zrInivAsazcaturvaktrazcaturAsyazcaturmukhaH // 7 // satyAtmA styvijnyaanHstyvaakstyshaasnH| satyAzIH satyasaMdhAnaH satyaH stypraaynnH||8|| stheyAnsthavIyAnedIyAndavIyAndUra Page #30 -------------------------------------------------------------------------- ________________ 24] zrI jina sahasranAmastotram darzanaH / aNoraNIyAnanaNurgururAdyo garIyasAM // 9 // sadAyogaH sadAbhogaH sadAtRptaH sadAzivaH / sadAgatiH sadAsaukhyaH sadAvidyaH sadodayaH // 10 // sughoSaH sumukhaH saumyaH sukhadaH suhitaH suhRt / sugupto guzibhRdgoptA lokAdhyakSo damIzvaraH // 11 // iti asaMskRtA dizatam // 7 // artha | vRhanvRhaspatirvAgmI vAcaspatirudAradhIH / manISI dhiSaNo dhImAMJchemuSIzo girAMpatiH // 1 // naikarUpo nayastuMgo naikAtmA naikadharmakRt / avijJeyo'pratayatmA kRtajJaH kRtalakSaNaH Page #31 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotrama : .... . . 25 // 2 // jJAnagarbho dayAgarbho ratnagarbha prbhaasvrH| padmagarbho jagadarbho hemagarbhaH sudrshnH||shaalkssmiivaaNstridshaadhyksso dRDhIyAnina IzitA / manoharo manojJAMgo dhiirogNbhiirshaasnH||4|| dharmayUpo dayAyAgoH dharmanemimunIzvaraH / dharmacakrAyudho devaH karmahA dhrmghossnnH||5|| amoghavAgamoghAjJo nirmlo'moghshaasnH| surUpaH subhagastyAgI samayajJaH samAhitaH // 6 // susthitaH svAsthyabhAksvastho nIrajasko niruddhvH| alepo niSkalaMkAmA vItarAgo gataspRhaH // 7 // vazyeMdriyo Page #32 -------------------------------------------------------------------------- ________________ 26] . .. . , zrIjinasahasranAmastotram vimuktAtmA niHsapatno jiteMdriyaH / prazAMto'naMtadhArSimaMgalaM malahAnaghaH // 8 // anIgupamAbhUto dRssttirdaivmgocrH| amUtoM mUrttimAneko naikonAnaikatattvahak // 9 // adhyAtmagamyo gamyAtmA yogvidyogivNditH| sarvatragaH sadAbhAvI trikAlaviSayArthahak // 10 // zaMkaraH zaMvado dAMto dmii.kssaaNtipraaynnH| adhipaH paramAnaMdaH parAtmajJaH parAtparaH // 11 / / trijgdvllbho'bhyy'strijgnmNglodyH| trijagatpatipUjAMvitrilokAzikhAmaNiH // 12 // iti vRdhdAdizatam // 8 // ardh| Page #33 -------------------------------------------------------------------------- ________________ zrINinasahasranAmastotram [27 'trikAladarzI lokezo lokadhAtA dRDhavrataH / sarvalokAtigaH pUjyaH sarvalokaikasArathiH // 1 // purANapuruSaH pUrvaH kRtapUrvAgavistaraH / AdidevaH purANAdyaH purudevo'dhidevatA // 2 // yugamukhyoM yugajyeSTho yugAdisthitidezakaH / kalyANavarNaH kalyANaH kalyaH kalyANalakSaNaH // 3 // kalyANaH prakRtirdIptaH kalyANAtmA vikalmaSaH / vikalaMkaH kalAtItaH kalilanaH kalAdharaH // 4 // devadevo jagannAtho jagadvaMdhurjagadvibhuH / "jagaddhitaiSI lokajJaH sarvago jagadagrajaH // 5 // carAcaraguru Page #34 -------------------------------------------------------------------------- ________________ 18] . zrIjinasahasranAmastotram . gopyo gUDhAtmA gUDhagocaraM / sadyojAtaH prakAzAtmA jvalajjvalanasaprabhaH // 6 // AdityavarNoM bhAbhaH suprabhaH knkprbhH| suvarNavarNoM rukmAbhaH suurykottismprbhH||7|| tapanIyanibhastuMgo baalaarkaabho'nlprbhH| saMdhyAghrababhruhemAbhastatacAmIkaracchaviH // 8 // niSTaptakanakacchAyaH knkaaNcnsnimH| hiraNyavarNaH varNAbhaH zAtakuMbhanibhaprabhaH // 9 // dyumnabhAjAtarUpAbho dIptajAMbUnadadyutiH / sudhautakaladhautazrIH pradIpto hATakayutiH // 10 // ziSTeSTaH. puSTidaH puSTaH spaSTaH spaSTAkSara Page #35 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram / kssmH| zatrughnopratigho'moghaH prazAstA zAsitA vabhUH // 11 // zAMtiniSTho sunijyeSThaH zivatAtiH zivapradaH / zAMtiduH zAMtikRcchAMtiH kAMtimAnkAmitapradaH ||12||shreyonidhirdhisstthaanmprtisstthH prtisstthitH| susthitaH sthAvaraH sthANuH prathIyAathitaH pRthuH||13|| .. iti trikAladaryAdizatam // 6 // ardha / digvAsA vAtarazano nirgrathezo niraMbara / niSkiMcano nirAzaMso jnyaanckssurmomuhH||1|| tejorAziranaMtaujA jJA Page #36 -------------------------------------------------------------------------- ________________ zrI jinasahasranAmastotram 30]. nAbdhiH zIlasAgaraH / tejomayo'mitajyotijrjyotirmUrtistamopahaH // 2 // jagaccUDAmaNirdIptaH sarvavighnavinAyakaH / kalighnaH karmazatrughno lokAlokaprakAzakaH // 3 // anidrAlu- rataMdrAlurjAgarUkaH prabhAmayaH / lakSmIpatirjagajjyotirdharmarAjaH prajAhitaH // 4 // mumukSurbaMdhamokSajJo jitAkSo jitamanmathaH / -prazAMtarasazailUSo bhavyapeTakanAyakaH // 5 // mUlakartAkhilajyotirmalaghno mUlakAraNaH / Apto vAmIzvaraH zreyAJchrAyasoktirniruktavAk // 6 // pravaktA vacasAmIzo mArajidvizvamA Page #37 -------------------------------------------------------------------------- ________________ zrIjinAsahasranAmastotram [31. vavit / sutanustanunirmuktaH sugato hatadurnayaH // 7 // zrIzaH zrIzritapAdAbjo vItabhIra bhayaMkaraH / utsannadopo nirvighno nizcalo lokavatsalaH // 8 // lokottaro lokapatirlokacakSurapAradhIH / dhIradhIrbuddhasanmArgaH zuddhaH sUnRtapUtavAk // 9 // prajJApAramitaH prAjJo yatirniyamiteMdriyaH / bhadaMto bhadrakRdbhadraH kalpavRkSo varapradaH // 10 // samunmUlitakarmAriH karmakASThA: zuzukSaNiH / karmaNyaH karmaThaH prAMzurheyAdeyavicakSaNaH // 11 // anaMtazaktiracchedyastripurAritrilocanaH / trinetra tryaMvakastrya - Page #38 -------------------------------------------------------------------------- ________________ 120 .zrIjinasahasranAmastotram ........ kSa kevalajJAnavIkSaNaH // 12 // samaMtabhadraH zAMtAridharmAcAryoM dyaanidhiH| sUkSmadarzI jitAnaMgaH kRpAludharmadezakaH // 13 // zubhaMyuHsukhasAdbhutaH punnyraashirnaamyH| dharmapAlo jagatpAlo dhrmsaamraajynaaykH||14|| iti digyAsAdi zata // 10 // pratyayAdhikasAsUnAmAvalI samAtA / ardha / dhAmnAMpate taivAmUni naamaanyaagmkoviNdaiH| samuccitAnya: nudhyAyanpumAnpUtasmRtirbhavet // 1 // gocaro'pi girAmAsAM tvamavAggocaromataH stotA tathApyasaMdigdhaM tvatto'bhISTaphalaM Page #39 -------------------------------------------------------------------------- ________________ zrIjinasahasranAmastotram 633. labhet // 2 // tvamato'si jagadvaMdhusvamato'si jagadbhiSak / tvamato'si jagaddhAtA tvamato'si jagaddhitaH // 3 // tvamekaM jagatAMjyotistvaM dvirUpopayogabhAk / tvaM trirUpaikamuktyaMga sotthaanNtctussttyH||4|| tvaM paJcabrahmatatvAtmA paJcakalyANanA: yukaH SaDbhedabhAvatatvajJastvaM stnysNgrhH||5|| divyASTaguNa: mUrtistvaM navakevalalabdhikaH / dazAvatAranirdhAyoM mAM pAhi parasa mezvara ||6||yussmnnaamaavliihdhaavilststotrmaalyaa| bhavaMtaM. parivasyAmaH prasIdAnugRhANa nH||7|| idaM stotramanusmRtya pUto Page #40 -------------------------------------------------------------------------- ________________ 5.. . zrIjinasahasranAmastotram bhavati bhAktikaH / yaH sapATa paThatyenaM sa syAtkalyANabhAjanaM ||ddh'ttH sadedaM puNyArthI pumAnpaThati puNyadhIH / pauruhUtI zriyaM prAptuM paramAmabhilASukaH // 9 // stutveti maghavA devaM carAcarajaMgaguruM / tatastIrthavihArasya vyadhAtprastAvanAbhimAM // 10 // stutiH puNyaguNotkIrtiH stotA bhavyaH prsnndhiiH| niSThitArthoM bhavAMstutyaH phalaM naizreyasaM sukhaM // 11 // yaH stutyo jagatAM trayasya na punaHstotA svayaM kasyacit dhyeyo yogijanasya yathaH nitarAM dhyAtA svayaM kasyacit / / Page #41 -------------------------------------------------------------------------- ________________ - zrInimasahasranAmastotram yo netan nayate namaskRtimalaM naMtavyapakSekSaNaH . sa zrImAna jagatAM trayasya cagururdevaH puruH paavnH|| 12 // taM devaM tridazAdhipArcitapadaM ghAtikSayAnaMtaraM protthAnaMtacatuSTayaM jinamimaM bhavyAJjanInAminaM / mAnastaMbhavilokanAnatajaganmAnyaM trilokIpati prAptAciMtyabahirvibhUtimanaghaM bhaktyA pravaMdAmahe // 13 // puSpAMjaliM kSipet / itizrIbhagavajinasenAcAryaviracitajinasahasranAmastayanaM samAptam / Page #42 -------------------------------------------------------------------------- ________________ ___36] .. bhaktAmarastotram 2|shriimaantuNgaacaaryvircit aadinaathstotrN| ___ bhktaamrstotr| - bsNttilkaa| . bhaktAmarapraNatamaulimaNiprabhANAmudyotakaM dalitapApatamovitAnaM / samyak praNamya jinapAdayugaM yugAdA-vAlaMbanaM bhavajale patatAM janAnAM // 1 // yaH saMstutaH sakalavAGmayatattvavodhAdudbhutabuddhipaTubhiH surloknaathaiH| stotrairjagastritayacittaharairudAraiH, stoSye kilAhamapi taM prathama jineMdraM // 2 // Page #43 -------------------------------------------------------------------------- ________________ [37. : bhaktAmarastotram buddhyA vinApi. vibudhArcitapAdapITha stotuM samudyatamatirvigatatrapo'haM / bAlaM vihAya jalasaMsthitamidubiMbamanyaH ka icchati janaH sahasA gRhItuM // 3 // vaktuM guNAnguNasamudra zazAMkakAMtAna, kaste kSamaH suragurupatimo'pi buddhyaa| kalpAMtakAlapavanoddhatanakacakra, ko vA tarItumalamaMbunidhi bhujAbhyAM // 4 // so'haM tathApi tava bhaktivazAnmunIza, kartuM stavaM vigatazatirapi prvRttH| prItyAtmavIryamavicAryaH mRgI mRgeMdra, nAbhyeti kiMnijazizoH pripaalnaarth:||.5|| alpazrutaM zrutavatAM pa Page #44 -------------------------------------------------------------------------- ________________ 'bhaktAparastotram rihAsaMghAma, tvadbhaktireva mukharIkurute balAnmAM / yatkokilaH kila maghau.madhuraM viroti, taccAmracArakalikAnikaraikahetu // 6 // tvatsaMstavena bhavasaMtatisannivaddhaM. pApaM. kSaNAtkSayamupaiti zarIrabhAjAM / AkrAMtalokamalinIlamazeSamAzu, sUryAMzubhinnamiva.zAvaramaMdhakAraM ||8||mtveti nAtha tava saMstavanaM mayedamArabhyate tanudhiyApi tava prabhAvAt / ceto hariSyati satAM nalinIdaleSu, muktAphaladyutimupaiti nnuudbiNduH||8||aastaaN tavastavanamastasamastadoSa, tvtsNkthaapijgtaaNduritaanihNti| Page #45 -------------------------------------------------------------------------- ________________ bhaktAparastotram . . 36 : dUre sahasrakiraNaHkurute prabhaiva, padmAkareSu jalajAni vikAsamAMji // 9 // nAtyadbhutaM bhuvanabhUSaNa bhUtanAtha ! bhUtairguNairbhuvi bhavaMtamabhiSTuvaMtaH / tulyA bhavaMti bhavatonanutenakiMvA, bhUtyAzritaM. ya iha nAtmasamaM karoti // 10 // dRSTvA bhavaMtamanimeSavilokanIya, nAnyatra toSamumayAti janasya ckssuH| pItvApayaH 'zazikarayutidugdhasiMghoH kSAraM jalaM jalanidhe rasituM ka icchet||11 // yaH zAMtarAgarucibhiH paramANubhistvaM, nirmApitatribhuvanaikalalAmabhUta / : tAvaMta. eva khalu tepyaNavaH pRthivyAM Page #46 -------------------------------------------------------------------------- ________________ 5 bhaktAparastotram yatte samAnamaparaM na hirUpamasti // 12 // vaktraM kate suranaroraMganetrahAri, nizzeSanirjitajagatritayopamAnaM / biMba kalaMkamaliMjaka nizAkarasya, yadAsare bhavati pAMDupalAzakalpaM ||13||sNpuurnnmNddlshshaaNkklaaklaap-shubhraa guNAstribhuvanaM tava lNghyNti| ye saMzritAstrijagadIzvaranAthamakaM, kastAnnivArayati saMcarato yatheSTaM // 14 // citraM kimatra yadi te tri. dazAMganAbhira, nItaM manAgapi manona vikaarmaarg| kalpAMtakAlamarutA calitAcalena, ki maMdarAdizikharaM calitaM kadA Page #47 -------------------------------------------------------------------------- ________________ [41 bhaktAmarastotram cit // 15 // nighUmavaripavarjitatailapUraH, kRtsnaM jagattrayamidaM prakaTIkaroSi / gamyo na jAtu marutAM calitAcalAnAM, dIpo'parastvamasi nAtha jgtprkaashH||16|| nAstaM kadAcidu'payAsi na rAhugamyaH spaSTIkaroSi sahasA yugapajagaMti / nAMbhodharodaraniruddhamahAprabhAvaH sUryAtizAyimahimAsi munIMdra loke // 17 // nityodayaM dalitamohamahAMdhakAra, gamyaM na rAhuvadanasya na vaaridaanaaN| vibhrAjate tava mukhAbjamanalpakAMti. vidyotayajagadapUrvazazAMkabiMba // 18 // kiM zarvarISu zazinAhi Page #48 -------------------------------------------------------------------------- ________________ 42] * 10 N vivasvatA vA, yuSmanmukhedudaliteSu tamassu nAtha / niSpannazAlivanazAlini jIvaloke, kArya kiyajalagharairjalabhAranayaiH // 19 // jJAnaM yathA tvayi vibhAti kRtAvakAzaM, naivaM tathA hariharAdiSu nAyakeSu / tejaHsphuranmaNiSu yAti yathA mahattvaM naivaM tu kAcazakale kiraNAkule'pi // 20 // manye varaM hariharAdaya eva dRSTA, dRSTeSu yeSu hRdayaM tvayi toSameti / kiM vIkSitena bhavatA bhuvi yena nAnyaH kazcinmano harati nAtha bhavAMtare'pi // 21 // strINAM zatAni zatazo janayaMti putrAn, bhaktAmara stotram WAPLANE OS X. PEMAt a fath Tes Page #49 -------------------------------------------------------------------------- ________________ bhaktAmara stotram 4. nAnyA sutaM tvadupamaM jananI prasUtA / sarvA dizo dadhati bhAni sahasrarazmi, prAcyeva dig janayati sphuradaMzujAlaM // 22 // tvAmAmanaMti munayaH paramaM pumAMsamAdityavarNamamalaM tamasaH purastAt / tvAmeva samyagupalabhya jayaMti mRtyuM nAnyaH zivazivapadasya munIMdra paMthAH // 23 // tvAmavyayaM vibhumarcitya' mamaMkhyamAdyaM, brahmANamIzvaramanaMtamanaMgaketuM / yogIzvaraM vidi-tayogamanekamekaM, jJAnasvarUpamamalaM pravadaMti saMtaH // 24 // buddhastvameva vibudhArcitabuddhibodhAt tvaM zaMkaro'si bhuvanatra " 9. * Page #50 -------------------------------------------------------------------------- ________________ 44] bhaktAmara stotram yazaMkaratvAt / dhAtAMsi dhIra zivamArgavidhervidhAnAd vyaktaM tvameva bhagavanpuruSottamo'si // 25 // tubhyaM namastribhuvanA: tiharAya nAtha, tubhyaM namaH kSititalAmalabhUSaNAya / tubhyaM namastrijagataH paramezvarAya, tubhyaM namo jinabhavodadhizoSaNAya / // 26 // ko vismayo'tra yadi nAma guNairazeSaistvaM saM zrito niravakAzatayA munIza / doSairupAttavividhAzrayajAtagarvaiH svapnAMtare pi na kadAcidapIkSito'si // 27 // uccairazokatarusaMzritamunmayUkhamAbhAti rUpamamalaM bhavato ni * Page #51 -------------------------------------------------------------------------- ________________ bhaktAparastotram ' 45 tAMta / spaSTolasatkiraNamastatamovitAnaM, vivaM raveriva payodharapAvati // 28 // siMhAsane maNimayUkhAzakhAvicitra vibhrAjate tava vapuH kanakAvadAtaM / vivaM viyadvilasaMdaMzulatAvitAnaM tuMgodayAdrizirasIva sahasrarazmeH // 29 // kuMdAvadAtacalacAmaracAruzobha, vibhrAjate tava vapuH kldhaut.kaaNtN.|.udycchshaaNkshucinirjhrvaaridhaarmuccstttN suragireriva zAtakoM // 30 // chatratrayaM tava vibhAti zazAMkakAMtamuccaisthitaM sthagitabhAnukarapratApaM / muktAphalaprakarajAlavivRddhazobha, Page #52 -------------------------------------------------------------------------- ________________ 4] .. . ... ... bhaktAmarastotram', prakhyApayastrijagataH paramezvaratvaM // 31 // gaMbhIratAraravapUritadigvibhAgalokyalokazubhasaMgamabhUtidakSaH / saddharmarAjajayaghoSaNaghoSakaH san, khe duMdubhirvanati te yazasaH pravAdI ||32||mNdaarsuNdrnmerusupaarijaatsNtaankaadikusumotkrvRssttiruddhaa| gaMdhodabiMduzubhamaMdamarutprayAtA, divyA divaH patati. te vayaso tatirvA // 33 // zubhatyabhAvalayabhUrivibhA vibhoste, lokatraye dyutimatAM yutimaakssipNtii| prodyahivAkaraniraMtarabhU risaMkhyA, dIptyA jayatyapi nizAmapi. somasomyAM // 34 // Page #53 -------------------------------------------------------------------------- ________________ Es.. bhaktAmarastotram svargApavargagamamArgavimAgaNeSTaH, sddhrmtttvkthnaikpttusrilokyaa| divyadhvanirbhavati te vizadArthasarvebhASAkhabhAvapariNAma: guNaiH prayojyaH // 35 // unnidrahemanavapaMkajapuMjakAMtI, pryulsnnkhmyuukhshikhaabhiraamau| pAdau padAni tava yatra jineMdra! dhattaH padmAni tatra vibudhAH parikalpayaMti // 36 // itthaM yathA tava vibhUtirabhUnnineMdra, dharmopadezanavidhau na tathA prsyH| yAdRkprabhA dinakRtaH prahatAMdhakArA, tAdRk kuto grahagaNasya vikAzinopi // 37 // zcyotanmadAvilavilolakapolamUla Page #54 -------------------------------------------------------------------------- ________________ 48] - . bhaktAmastotram mattabhramabhramaranAdavivRddhakopaM / airAvatAbhamibhamuddhatamApataMtaM, dRSTvA bhayaM bhavati no bhavadAzritAnAM // 38 // bhinnebhkuNbhgldujjvlshonnitaaktmuktaaphlprkrbhuussitbhuumibhaagH|bchkrmH kramagataM hariNAdhipo'pi, nAkAmati kramayugAcalasaMzritaM te // 39 // kalpAMtakAlapavanoddhatavahnikalpaM, dAvAnalaM. jvalitamujjvalamutsphuliMgaM / vizvaM jidhitsumiva saMmukhamApataMtaM; tvannAmakIrtanajalaM zamayatyazeSaM // 40 // raktakSaNaM samadakokilakaMThanIlaM,krodhoddhataM phaNinamutphaNamApataMtaM / AkrA Page #55 -------------------------------------------------------------------------- ________________ bhaktAmarastotram mati kramayugeNa nirastazaMkastvannAmanAgadamanI hRdi yasya puNsH||41|| balgatturaMgagajagarjitabhImanAdamAjau balaM balavatAmapi bhUpatInAM / udyadivAkaramayUkhazikhApaviddhaM, tvatkI nAttama ivAzu bhidAmupaiti // 42 // kuMtAgrabhinnagajazoNitavArivAhavegAvatArataraNAturayodhabhIme / yuddhe jayaM vijitadurjayajeyapakSAs, tvatpAdapaMkajavanAyiNo labhate // 43 // aMbhonidhau kSubhitabhISaNanakacakra, pAThInapIThamayadolvaNavAH DavAgnau / raMgattaraMgazikharasthitayAnapAtrAs trAsaM vihAya Page #56 -------------------------------------------------------------------------- ________________ maktAparastotram bhavataH smaraNAd vrajati // 44 // udbhUtabhISaNajalodarabhArabhugnA shocyaaNdshaamupgtaashcyutjiivitaashaaH| tvatpAdapaMkajarajomRtadigdhadehA, mAM bhavaMti mkrdhvj'tulyruupaa||45|| ApAdakaMThamuruzrRMkhalaveSTitAMgA, gADhaM vRhnnigddkottinighRssttjNghaaH| tvannAmamaMtramanizaM manujAH smaraMtaH, sadyaH khayaM vigatabaMdhabhayA bhavaMti // 46 // mattadvidramRgarAjadavAnalAhisaMgrAmavAridhimahodarabaMdhanotthaM / tasyAzu nAzamupayAti bhayaM bhiyeva, yastAvakaM stavamimaM matimAnadhIte // 47 // stotrastrajaM tava Page #57 -------------------------------------------------------------------------- ________________ kalyANamandirastotram jineMdra guNairnibaddhAM, bhaktyA mayA vividhvrnnvicitrpusspaaN| dhace jano ya iha kaMThagatAmajalaM, taM mAnatuMgamavazA samupaiti lakSmIH // 48 // iti zrImAnatuMgAcAryaviracitamAdinAthastotraM samApta // zrIsiddhasena divAkarapraNItaM 3 / klyaannmNdirstotrN| kalyANamaMdiramudAramavadyabhedi bhItAbhayapradamaniMditamaMtripamaM / saMsArasAgaranimajjadazeSajaMtupotAyamAnamabhinamya jinezvarasya Page #58 -------------------------------------------------------------------------- ________________ 52............ . kalyANamandirastotram ..................... // 1 // yasya svayaM suragurugarimAMburAzeH stotraM suvistRtamatinaM vibhurvidhAtuM / tIrthezvarasya kamaThasmayadhUmakatostasyAhameSa kila saMstavanaM kariSye // 2 // sAmAnyatopi tava varNayituM kharUpamasmAdRzAH kathamadhIza bhavaMyadhIzAH / dhRSTopi kauzikazizuryadi vA divAMdho rUpaM prarUpayati kiM kila dhrmrshmH||3|| mohakSayAdanubhavannapi nAtha mayoM nUnaM guNAngaNayituM na tava kSameta / kalpAMtavAMtapayasaH prakaTo'pi yasmAnmIyeta kena jaladhernanu ratnarAziH // 4 // abhyudyatosmi Page #59 -------------------------------------------------------------------------- ________________ * *653 kalyANamandirastotram tava nAtha jaDAzayopi kartuM stavaM lasadasaMkhyaguNAkarasya / bAlopi kiM na niMjabAhuyugaM vitatya vistIrNatAM kathayati khdhiyaaNcuraasheH||5|| ye yoginAmapi na yAMti guNAstaveza vaktuM kathaM bhavati teSu mmaavkaashH| jAtAtadevamasamIkSitakAriteyaM jalapaMti vA nijagirA nanu pakSiNopi ||6||aastaamciNtymhimaajinsNstvstenaamaapipaati bhavato bhavato jagaMti / tIvrAtapopahatapAMthajanAnnidAghe prINAti padmasarasaH. saraso'nilopi // 7 // hRddhartini tvayi vibho zithilIma Page #60 -------------------------------------------------------------------------- ________________ - - - kalyANamandirastotram / bhavaMti jaitoHkSaNena niviDA api karmabaMdhAH / sadyo bhujaMgamamayA iva madhyabhAgamabhyAgate vanazikhaMDini caMdanasya // 8 // mucyaMta eva manujAH sahasA jineMdra raudrairupadravazataistvayi vIkSite'pi / gosvAmini sphuritatejasi dRSTamAne caurairivAzu pazavaH prplaaymaanaiH||9|| tvaM tArako jina kathaM bhavinAM ta eva tvAmuhaMti hRdayena yaduttaraMtaH / yadvA tistarati yajalameSa nUnamaMtargatasya marutaH sa kilAnubhAvaH // 10 // yasminharaprabhRtayo'pi hataprabhAvA: sopi tvayA ratipatiH Page #61 -------------------------------------------------------------------------- ________________ kalyANamandirastotram . . [55 kSapitaHkSaNena / vidhyApitA hutabhujaH payasAtha yena pItaM na kiM tadapi durdharavADavena // 12 // khAminnanalpagarimANamapi prapannAstvAM jaMtavaH kathamaho hRdaye ddhaanaaH| janmodadhiM laghu taraMtyatilAghavena ciMtyo na haMta mahatAM yadivA prbhaavH|| 12 // krodhastvayA yadi vibho prathamaM nirasto dhvastAstadA vada kathaM kila krmcauraaH| ploSatyamutra yadi vA zizirApi loke nIlagumANi vipinAni na ki himAnI // 13 // . ... tvAM yogino jina sadAparamAtmarUpamanveSayaMti hRdayAMbujako Page #62 -------------------------------------------------------------------------- ________________ - -.. . - - - - .. . kalyANamandirastotram ... pdeshe| pUtasya nirmalaruceryadi vA kimanyadakSasya saMbhavapadaM nanu krnnikaayaaH||14|| yAMnAjjineza bhavato bhavinaHkSaNena dehaM vihAya paramAtmadazAM vrjti| tIvrAnalAdupalabhAvamapAsya loke cAmIkaratvamacirAdiva dhAtubhedAH // 15 // aMtaH sadaiva jina yasya vibhAvyase tvaM bhavyaiH kathaM tadapi nAzayase shriirN| etatsvarUpamatha madhyavivartino.hi yadvigrahaM prazamayaMti mahAnu- . bhAvAH // 16 // AtmA manISibhirayaM tvadabhedabuddhyA dhyAto jineMdra bhavatIha bhavatyabhAvaH / pAnIyamapyamRtamityanucityamAnaM Page #63 -------------------------------------------------------------------------- ________________ - kalyANamandirastotram .. 157 kiM nAma no viSavikAramapAkaroti // 17 // tvAmeva vItatamasaM paravAdino'pi nUnaM vibho hariharAdidhiyA prapannAH / kiM kAcakAmalibhirIza sito'pi zaMkho no gRhyate vividhvrnnvipry-yenn||18||dhrmopdeshsmye savidhAnubhAvAdAstAM jano bhavati te trurpyshokH| abhyudgate dinapatau samahIruho'pi kiMvA vibodhamupayAti na jIvalokaH // 19 // citra vibho kathamavAGmukhavRtameva viSvakpatatyaviralA surapuSpavRSTiH / tvadgocare sumanasAM yadi vA munIza gacchaMti nUnamadha eva hi baMdhanAni Page #64 -------------------------------------------------------------------------- ________________ minmen-ammam HominiumAh-animandarmshauclimminet.nn :58]................ kalyANamandiramtotram . ................ // 20 // sthAne gabhIrahadayodadhisaMbhavAyAH pIyUSatAM tava giraH samudIrayaMti / pItvA yataH paramasaMmadasaMgabhAjo bhavyA. brajati tarasApyaMjarAmaratvaM // 21 // svAminsudUramavanamya rAmutpataMto manye vadaMti zucayaH surcaamrossaaH| ye'smai nati vidadhate munipuMgavAyatenUnamUrdhvagatayaH khalu zuddhabhAvAH // 22 // zyAmaM gabhIragiramujjvalahemaratnasiMhAsanasthamiha bhavyazikhaMDi nstvaaN.| Alokayati rabhasena nadaMtamuccaizcAmIkarAdizira sIva navAMbuvAhaM // 23 // udgacchatA tava zitiyutimaMDalena Page #65 -------------------------------------------------------------------------- ________________ kalyANamandirastotram 56 luptacchadacchavirazokatarurvabhUva / sAMnidhyatopi yadi vA tava vItarAga nIrAgatAM brajati ko na sacatenopi // 24 // bho bhoH pramAdamavadhUya bhajadhvamena mAgatya nirvRtipurI prati sArtha vAhaM / etanivedayati deva jagattrayAya manye nadannabhinabhaH suraduMdubhiste ||25||udyotitessu bhavatA bhuvaneSu nAtha tArAnvito vidhurayaM vihtaadhikaarH| muktAkalApakalitorusitAtapaMtravyAjAstridhA ghRtdhnurdhvmbhyupetH||26|| svena prapUritajagattrayapiDitena kAtipratApayazasAmiva saMcayena / mANikya Page #66 -------------------------------------------------------------------------- ________________ ..] __ : kalyANamandirastotram :hemarajatapravinirmitena sAlatrayeNa bhagavannabhito vibhAsi / / divyasrajo jina namatridazAdhipAnAmutsRjya ratlaracitAnapi maulibaMdhAna / pAdau zrayaMti bhavato yadi vAparatra tvatsaMgame sumanaso na ramaMta eva // 28 // tvaM nAtha janmajaladharviparAG: mukhopi yattAsyasyasumato nijapRSThalagnAn / yuktaM hi pArthivanipasya satastavaiva citraM vibho yadasi karmavipAkazUnyaH // 29 // * vizvezvaro'pi janapAlaka durgatastvaM kiM vAkSaraprakRtirapyalipistvamIza / ajJAnavatyapi sadaiva kathaMcideva jJAnaM tvayi. Page #67 -------------------------------------------------------------------------- ________________ ri . 'kalyANamandirastotrama sphurati vizvavikAsahetu ||30||praagbhaarsNbhRtnbhaaNsi rajAMsi roSAdutthApitAni kamaThena zaThena yaani| chAyApi taistava na nAtha. hatA hatAzo grastastvamIbhirayameva paraM durAtmA // 31 // yadrjadUrjitaghanauSamadabhrabhImabhrazyattaDinmusalamAMsalaghoradhAraM / daityena muktamatha dustaravAri dadhe tenaiva tasya jina dustaravAri kRtyam // 32 // dhvastorvakezavikRtAkRtimartya muNddpraalNbbhuuddhyduvktrviniyNdgniH| pretavrajApati bhavaMtamapIritoyaso'syabhavatpratibhavaM bhvduHkhhetuH||33|| dhanyAsta eva bhuvanAdhipa ye Page #68 -------------------------------------------------------------------------- ________________ 6 . kalyAmandirastotram .. .. ... trisaMdhyamArAdhayaMti vidhivdvidhutaanykRtyaaH| bhaktyollasatpulakapakSmaladehadezAH pAdadvayaM tava vibhobhuvi jnmbhaajH||34||. asminnapArabhavavArinidho munIza manye na me zravaNagocaratAM gato'si / AkarNite tu tava gotrapavitramaMtre kiM vA vipadviSa-: dharI savidha sameti // 35 // janmAMtare'pi tava pAdayugaM na deva manye mayA mhitmiihitdaandkssN| teneha janmani munIza parAbhavAnAM jAto niketanamahaM mathitAzayAnAM // 36 // nUnaM na mohatimirAvRtalocanena pUrva vibho sakRdapi praviloki Page #69 -------------------------------------------------------------------------- ________________ . kalyANamandirastotram tosi| marmAvidho vidhurayaMti hi mAmanarthAH prodyatmavaMdhagatayaH kathamanyathaite. // 37 // AkarNitopi mahitopi nirIkSitopi nUnaMna cetasi mayA vidhRtosi bhktyaa| jAtosmi tena janabAMdhava duHkhapAtraM yasmAkriyA pratiphalaMtina bhaavshuunyaaH||38|| tvaM nAtha dukhijanavatsala he zaraNya kAruNyapuNyavasate vazinAM vareNya / bhaktyA nate mayi maheza dayAM vidhAya dukhAMkuroddala. natatparatAM vidhehi // 39 // niHsakhyasArazaraNaM zaraNaM zaraNya mAsAdya sAditaripuprathitAvadAnaM / tvatpAdapaMkajamapi praNi Page #70 -------------------------------------------------------------------------- ________________ *2x] kalyANamandira stotram Ivan dhAnavaMdhyo vaMdhyosmi cedbhuvanapAvana hA hatosmi // 40 // deveMdravaMdya viditAkhilavastusAra saMsAratAraka vibho bhuvanAdhinAtha / trAyasva deva karuNAhRda mAM punIhi sIdaMtamadya bhayadavyasanAMburA zeH // 41 // yadyasti nAtha bhavadaMghrisaroruhANAM bhakteH phalaM - kimapi saMtatasaMcitAyAH / tanme tvadekazaraNasya zaraNya bhUyAH svAmI tvameva bhuvanetra bhavAMtarepi // 42 // itthaM samAhitadhiyo vidhivajjinendra sAMdrollasatpulakakaMcukitAMgabhAgAH / tvadvibanimalamukhAMbujabaddhalakSyAH ye saMstava tava vibho racayaMti bhavyAH Page #71 -------------------------------------------------------------------------- ________________ ekIbhAvastotram // 43 // jananayanakumudacaMdraprabhAsvarAH svargasaMpadoM bhuktvA / te vigalitamalanicayAacirAnmokSaM prpdyte||44|| . * iti kalyANamaMdirastotraM / . zrIvAdirAjapraNItaM . 4 / ekIbhAvastotraM / ekIbhAvaMgata iva mayA yaH khayaM karmabaMdho ghoraMduHkhaM bhavabhavagato durnivAraH karoti / tasyApyasya tvayi jinarave bhaktirunmuktaye cejetuM zakyo.bhavati na tayA ko'parastApahetuH Page #72 -------------------------------------------------------------------------- ________________ 66] ekIbhAvastotram // 1 // jyotIrUpaM duritanivahadhvAMtavidhvaMsahetuM tvAmevAhurjinavara ciraM tattvavidyAbhiyuktAH / cetovAse bhavasi ca mama sphAramudbhAsamAnastasminnaMhaH kathamiva tamo vastuto vastumISTe // 2 // AnaMdAzrusna pitavadanaM gadgadaM cAbhijalpanyazcAyeta 'svayi dRDhamanAH stotramaMtrairbhavaMtaM / tasyAbhyastAdapi ca suciraM dehavalmIkamadhyAnniSkAsyaMte vividhaviSamavyAdhayaH kAdraveyAH | 3| prAgeveha tridivabhavanAdeSyatA bhavya puNyAtpRthvIcakraM kanakamayata deva ninye tvayedaM / dhyAnadvAraM mama rucikaraM svAMtagehaM praviSTa Page #73 -------------------------------------------------------------------------- ________________ ekImAvastotram statkiM citraM jina vapuridaM yatsuvarNIkaroSi // 4 // lokasyaikastvamasi bhagavanninimitvena baMdhustvayyevAsI sakalaviSayA zaktirapratyanIkA / bhaktisphItAM ciramadhivasanmAmikAM cittazayyAM mayyutpannaM kathamiva tataH klezayUthaM shethaaH||5|| janmATavyAM kathamapi mayA deva dIrgha bhramitvA prAptaiveyaM tava nayakathA sphArapIyUSavApI / tasyA madhye himakarahimavyUhazIte nitAMta nirmagnaM mAM na jahati kathaM dukhdaavophtaapaaH||6|| pAdanyAsAdapi ca punato yAtrayA .te trilokI hemAbhAso Page #74 -------------------------------------------------------------------------- ________________ ekIbhAvamtotram / bhavati surabhiH zrInivAsazca padmaH / sarvAMgaNa spRzati bhagavaMstvayyazeSa mano me zreyaH kiM tatsvayamaharaharyana. mAmabhyupaiti // 7 // pazyantaM tvadvacanamamRtaM bhaktipAtryA pivaMtaM kAraNyAtpuruSamasamAnaMdadhAma praviSTaM / tvAM durasmaramadaharaM tvatprasAdaikabhUmi krUrAkArAH kathamiva rujAkaMTakA ni Thanti // 8 // pASANAtmA taditarasamaH kevalaM. ratnamUrtirmAnastaMbho bhavati ca purastAdRzo rtnvrgH| dRSTipAto harati sa kathaM mAnarogaM narANAM pratyAsaciryadi na bhavatastasya tcchktihetuH|| 9 // Page #75 -------------------------------------------------------------------------- ________________ ekIbhAvastotram [e idyaH prApto maruMdapi bhavanmUrtizailopavAhI sadyaH puMsAM niravadhirujAghUlibaMdhaM dhunoti / dhyAnAhRto hRdayakamalaM yasya tu tvaM praviSTastasyAzaMkyaH ka iha bhuvane deva lokopakAraH // 10 // jAnAsi tvaM mamaM bhavabhave yacca yAdvakca duHkhaM jAtaM yasya smaraNamapi me zastravaniSpinaSTi / tvaM sarvezaH sakRpa iti ca tvAmupetosmi bhaktyA yatkartavyaM tadiha viSaye deva eva pramANaM // 11 // prApaddaivaM tava, nutipadairjIva kenopadiSTaiH pApAcArI maraNasamaye sArameyopi saukhyaM / kaH saMdeho yadupalabhate vAsa Page #76 -------------------------------------------------------------------------- ________________ - - - - ___... ekImAvastotram / vazrIprabhutvaM jalpAppairmaNibhiramalaistvannamaskAracakraM // 12 // zuddhe jJAne. zucini carite satyapi tvayyanIcA bhaktioM cedanavadhisukhAvazcikA kuzcikayaM / zakyodghATaM bhavati hi kathaM muktikAmasya puMso muktidvAraM paridRDhamahAmohamudrAkavATam // 13 // pracchannaH khalvayamaghamayairaMdhakAraiH samaMtAtpaMthA muktaH sthapuTitapadaH klezagatairaMgAdhaiH / tatkastena vrajati sukhato deva tattvAvabhAsI yadyapre'grena bhavati bhavadbhAratIratnadIpaH // 14 // AtmajyotirnipiranavadhiSTurAnaMdahetuH karma Page #77 -------------------------------------------------------------------------- ________________ ekIbhAvastotram zoNIpaTalapihito yo'navApyaH pareSAM / haste kurvatyanaticiratastaM bhavadbhaktibhAjaH stotraibaMdhaprakRtipuruSodAmaghAtrIkhanitraiH // 15 // pratyutpannA nayahimagirerAyatA cAmRtAbdheryA deva khatpadakamalayoHsaMgatA bhaktigaMgA / cetastasyAM mama rucivazAdAplutaM kSAlitAMhaH kalmASaM yadbhavati kimiyaM deva saMdehabhUmiH // 16 // prAdurbhUtasthirapadasukha vAmanudhyAyato me khayyevAhaM sa iti matirutpadyate nirviklpaa| mithyaiveyaM tadapi tahate tRptimabheSarUpAM doSAtmAnopyabhimataphalAstvatprasAdA Page #78 -------------------------------------------------------------------------- ________________ RI imited mhema malitime Almopen .....ekIbhAvastotrama dbhavati // 17 // mithyAvAdaM malamapanudansaptabhaMgItaraMgAgaM- . bhodhi vanamakhilaM deva payati yaste / tasyAvRttiM sapadi vibudhAzcetasaivAcalena vyAtanvaMtaH suciramamRtAsevayA tRpnuvaMti // 18 // AhAryebhyaH spRhayati paraM yaH khabhAvAdahRdyaH zaMstrapAhI bhavati satataM vairiNA yazca zakyaH / sarvAMgeSu tvamasi subhagastvaM na zakyaH pareSAM taka bhUSAvasanakusumaiH kiM ca shnairudauH|| 19 // iMdraH sevAM tava sukurutAM kiM tayA zlAghanaM -teM tasyaiveyaM bhavalayakarI zlAdhyatAmAtanoti / tvaM nistArI Page #79 -------------------------------------------------------------------------- ________________ - ekImAvastotram 6.3. jananajaladheH siddhikAMtApatistvaM tvaM lokAnAM prabhuriti tava. ralAdhyate stotramitthaM // 20 // vRttivAcAmaparasadRzIna tvamanyena tulyaH stutyudgArAH kathamiva tatastvayyamI naH krmte| maivaM bhUvaMstadapi bhagavanbhaktipIyUSapuSTAste bhavyAnAmabhimata: phalA pArijAtA bhavaMti // 21 // kopAvezo na tava na tava kvApi deva prasAdo vyAptaM cetastava hi prmopekssyaivaanpekssN| AjJAvazyaM tadapi bhuvanaM saMnidhirvairahArI kvaivaMbhUtaM bhuvanatilaka prAbhavaM tvatpareSu // 22 // deva stotuM tridivagaNikAmaMDalI Page #80 -------------------------------------------------------------------------- ________________ 744 ekImAvastotram gItakIrti totUrti tvAM sakalaviSayajJAnamUrti jano yaH / tasya kSemaMna padamaTato jAtu jAhUrti paMthAstatvagraMthasmaraNaviSaye naiva momUrti martyaH // 23 // cice kurvanniravadhisukhajJAnahagvIryarUpaM deva tvAM yaH samayaniyamAMdAdareNa stavIti / zreyomArgasa khalu sukRtI tAvatA pUrayitvA kalyANAnAM bhavati viSayaH paMcadhA paMcitAnAM ||24||bhktiprhmheNdrpuujitpd tvatkIrtane na kSamAH sUkSmajJAnadRzo'pi saMyamabhRtaH ke haMta maMdA vayaM / asmAbhiH stavanacchalena tu parastvayyAdarastanyate khAtmAdhIna Page #81 -------------------------------------------------------------------------- ________________ -. . . .... ... . . . .-- ------- -- sukheSiNAMsa khalu naH klyaannklpdrumH||25|| vAdirAjamanu zAbdikaloko vAdirAjamanu tArkikasiMhaH / vAdirAjamanu kAvyakRtaste vAdirAjamanu bhavyasahAyaH / / 26 // iti zrIvAdirAjakRtamekImAvastotram / zrIdhanaMjayakavipraNItaM / 5 / vissaaphaarstotrN| khAtmasthitaH sarvagataH samastavyApAravedI vinivRttsNgH| pravRddhakAlopyajaro vareNyaH pAyAdapAyAtpuruSaH purANaH // 1 // Page #82 -------------------------------------------------------------------------- ________________ 76] .. viSApahArastotram ... pareciMtyaM yugabhAramekaH stotuM vahanyogiMbhirapyazakyaH / stutyo'dya me'sau vRSabhona bhAnoH kimamaveze vizati pradIpaH // 2 // tatyAja zakraH zakanAbhimAnaM nAhaM tyajAmi stavanAnubaMdhaM / khalpena bodhenaM tatodhikArthaM vAtAyaneneva nirUpayAmi // tvaM vizvahazrA sakalairahazyo vidvAnazeSaM nikhilairavedyaH / vaktuM kiyAnkIhazamityazakyaH stutistato'zaktikathA tvaastu||4|| vyApIDitaM. bAlamivAtmadoSairullApatA lokamavApipastvaM / hitAhitAnveSaNamAMdyabhAjaH sarvasya jaMtorasi baalvaidyH||5|| Page #83 -------------------------------------------------------------------------- ________________ 77 viSApahArastotram dAtA na hartA divasaM vivasvAnadyazva itycyutdrshitaashH| savyAjamevaM gamayatyazaktaH kSaNena datse'bhimataM natAya // 6 // upaiti bhaktyA sumukhaHsukhAni tvayi svbhaavaadvimukhshvduHkhN| sadAvadAtadyutirekarUpastayostvamAdarza ivAvabhAsi // 7 // agAdhatAbdheH sa yataH payodhirozca tuMgA prakRtiH sa ytr| dyAvApRthivyoH pRthutA tathaiva vyApa tvadIyA bhuvanAMtarANi // tavAnavasthA paramArthatatvaM tvayA na gItaH punarAgamazca / dRSTaM vihAya tvamadRSTamaiSIviruddhavRtto'pi samaMjasastvaM // 9 // smaraH Page #84 -------------------------------------------------------------------------- ________________ - - vipApahArastotram sudagdho bhavataiva tasminnubhUlitAtmA yadi naam-shNbhuH| azeta vRMdopahato'pi viSNuH kiM gRhyate yena bhvaanjaagH||10|| sa nIrajAH syAdaparo'dhavAnvA taddoSakItyaiva nateguNitvaM // svatoMburAzamahimAna deva stokApavAdena jalAzayasya // 11 // karmasthiti jaMturanekabhUmi nayatyamuM sA ca parasparasya / tvaM netRbhAvaM hi tayorbhavAbdhau jineMdra naunaavikyorivaakhyH||12|| sukhAya duHkhAni guNAya doSAndharmAya pApAni smaacrNti| tailAya bAlAH sikatAsamUhaM nipIDayaMti sphuttmtvdiiyaa||13|| Page #85 -------------------------------------------------------------------------- ________________ viSApahArastotram Ta viSApahAraM maNimauSadhAni maMtraM samuddizya rasAyanaM ca / bhrAmyaMtyaho na tvamatismaraMti paryAyanAmAni tathaiva tAni // 14 // citte na kiMcitkRtavAnasi tvaM devaH kRtazcetasi yena sarvaM / haste kRtaM tena jagadvicitraM sukhena jIvatyapi cittavAhyaH // 15 // trikAlatattvaM tvamavaikhilokIsvAmIti saMkhyAniyateramISAM / boghAdhipatyaM prati nAbhaviSyaMstenyepi cedvayApsyadamUnapIdaM // 16 // nAkasya patyuH parikarma ramyaM nAgamyarUpasya tavopakAri / tasyaiva hetuH svasukhasya bhAnorudvibhratacchatramivAdaH Page #86 -------------------------------------------------------------------------- ________________ - - 80] vipApahArastotram .. reNa // 17 // kopekSakastvaM ka sukhopadezaH sa cekimicchA. prtikuulvaadH| kAsau ka vA sarvajagastriyatvaM tanno ythaatthymvevijNte||18|| tuMgAtphalaM yattadakiMcanAca prApyaM samRddhAna dhneshvraadeH| niraMbhasopyuccatamAdivAne kApi niyoti dhunI payodheH / / 19 / / trailokyasevAniyamAya daMDaM dadhe yadiMdro vinayena tasya / tatprAtihArya bhavataH kutastyaM tatkarmayogAdyadiH vA tavAstu ||20||shriyaa paraM pazyati sAdhu niHsvaH zrImAna kazcitkRpaNaM tvadanyaH / yathA prakAzasthitamaMdhakArasthAyI.. Page #87 -------------------------------------------------------------------------- ________________ viSApahArastotram dara kSate'sau na tathA tamaHsthaM // 21 // svavRddhiniHzvAsanimeSabhAji pratyakSamAtmAnubhavepi muuddhH| kiM cAkhilajJeyavivArtabodha svarUpamadhyakSamavaiti lokH|| 22 // tasyAtmajastasya piteti deva tvAM ye'vagAyanti kulaM prakAzya / te'dyApi nanvAzmanamityavazyaM pANau kRtaM hema punastyati // 23 // dattastrilokyAM paMTahobhibhUtAH surAsurAstasya mahAnsa laabhH| mohasya moha-. stvayi ko viroddhurmUlasya nAzo blvdvirodhH||24||maargstkyaiko dadRze vimuktezcaturgatInAM gahanaM pareNa / sarvamayA Page #88 -------------------------------------------------------------------------- ________________ 22] vipApahArastotram dRSTamiti smayena tvaM mA kadAciddhajamAluloke // 25 // svInurarkasya havirbhujoMbhaH klpaaNtvaatoNbunirvighaatH| saMsArabhogasya viyogabhAvo vipakSapUrvAbhyudayAstvadanye / / 26 // ajAnatastvAM namataH phalaM yattajAnatonyaM na tu devateti / harinmaNi kAcadhiyA dadhAnastaM tasya buddhayA vahato na riktaH . // 27 // prazastavAcazcaturAH kaSAyairdagdhasya devavyavahAramAhuH / gatasya dIpasya hi naMditatvaM dRSTaM kapAlasya ca maMgalatvaM // 28 // nAnArthamekArthamadastvaduktaM hitaM vacaste nizamayya vaktuH / Page #89 -------------------------------------------------------------------------- ________________ viSApahArastotram nirdoSatAM ke na vibhAvayaMtivaraNa mukta sugamaH svareNa // 29 // na kApi vAMchA vavRte ca vAktekAle kacitkopi tathA niyogH| na pUrayAmyaMbudhimityudaMzuH svayaM hi zItayutirabhyudeti // 30 // guNA gabhIrAH paramAH prasannA bahuprakArA vahavastaveti / dRSToyamantaH stavane na teSAM guNo guNAnAM kimataH parosti // 3 // stutyA paraM nAbhimataM hi bhaktyA smRtyApraNatyA catato bhjaami| smarAmi devaM praNamAmi nityaM kenApyupAyena phalaM hi sAdhyaM // 32 // tatatrilokInagarAdhidevaM nityaM paraM jyotiranaMtazAktaM / apu Page #90 -------------------------------------------------------------------------- ________________ __ . vipApahArastotram / eyapApaM parapuNyahetuM namAmyahaM baMdyamavaMditAraM // 33 // azabdamasparzamarUpagaMdhaM tvAM nIrasaM tadviSayAvabodha ||srvsy mAtAramameyamanyajineMdramasmAryamanusmarAmi // 34 // agAdhamanyairmanasApyalaMdhyaM niSkicanaM praarthitmrthvdbhiH| vizvasya pAraM tamadRSTa. pAraMpatiM jinAnAM zaraNaM vrajAmi // 35 // trailokyadIkSAgurave namaste yo vardhamAnopi nijonnatobhUt / prAggaMDazailaH punaradrikalpaH pazcAnna meruH kulaparvatobhUt // 36 // khayaMprakAzasya divA nizA vA na bAdhyatA yasyana.bAdhakatvaM / nalAghavaM gaura Page #91 -------------------------------------------------------------------------- ________________ vipApahArastotram . ... . 5 vamekarUpaM vaMde vi . kAlakalAmatItaM // 37 // iti stuti deva vidhAya dainyAdaraM na yAce tvamupakSakosiH / chAyAtalaM saMzrayataH svataH syAtkazchAyayA yaacityaatmlaabhH|| 38 // athAsti ditsA yadi voparodhastvayyeva saktAM diza bhaktibuddhiM / kariSyateM deva tathA kRpAM me ko vAtmapoSye sumukho na suuriH||39|| vitarati vihitA yathAkathaMcijina vinatAya manISitAni bhktiH| tvayi nutiviSayA punarvizeSAddizati sukhAni ysho'dhnNjyNtr||40|| .ti zrIdhanaMjayakRte viSApahArasnotraM / Page #92 -------------------------------------------------------------------------- ________________ 47 jinacaturvizatikA zrIbhUpAlakavipraNItA 6 / jincturviNshtikaa| zrIlIlAyatanaM mahIkulagRhaM kIrtipramodAspadaM vAgdevIratiketanaM jayaramAkrIDAnidhAnaM mahat / sa syAtsarvamahotsavaikabhavanaM yaH prArthitArthapradaM prAtaH pazyati kalpapAdapadalacchAyaM jinAMghridvayaM // 1 // zAMtaM vapuH zravaNahAri vacazcaritraM sarvopakAri tava deva tataH shrutjnyaaH| Page #93 -------------------------------------------------------------------------- ________________ jinacaturviMzatikA . : . .87 saMsAramAravamahAsthalarudrasAMdra cchAyAMmahIruhabhavaMtamupAzrayate // 2 // khAminnadya vinirgato'smi jananIgarbhAdhakUpodarA dadyodghATitadRSTirasmi phalavajanmAsmi cAya sphuttN| vAmadrAkSamahaM yadakSayapadAnaMdAya lokatrayI netraMdIvarakAnaneMdumamRtassaMdiprabhAcaMdrikaM // 3 // niHzeSatridazeMdrazekharazikhAralapadIpAvalI .. sAMdrIbhUtamRgeMdraviSTarataTImANikyadIpAvaliH / Page #94 -------------------------------------------------------------------------- ________________ 5] jina caturviMzatikA keyaM zrIH kaM ca niHspRhatvamidamityUhAtigastvAddazaH sarvajJAnadRzazcaritramahimA lokeza lokottaraH // 4 // rAjyaM zAsanakArinAkapati yattyaktaM tRNAvajJayA helAnirdalitatrilokamahimA yanmohamalo jitaH / lokAlokamapi khaboghamukurasyAMtaH kRtaM yattvayA saiSAzcaryaparamparA jinavara kvAnyatra saMbhAvyate // 5 // dAnaM jJAnadhanAya dattamasakRtpAtrAya sadvRttaye cIrNAnyugratapAMsi tena suciraM pUjAca baddhayaH kRtAH // * . Page #95 -------------------------------------------------------------------------- ________________ jinacaturviMzatikA zIlAnAM nicayaH sahAmalaguNaiH sarvaH samAsAditoM, dRSTastvaM nija yena dRSTisubhagaH zraddhAMpareNa kSaNaM // 6 // prajJApAramitaH sa eva bhagavAnpAraM sa eva zrutaskaMdhAbdherguNaratnabhUSaNa iti zlAghyaH sa eva dhruvaM / nIyaMta jina yena karNahRdayAlaMkAratAM tvadguNAH saMsArAhiviSApahAra maNayastrailokyacUDAmaNeH // 7 // jayati divijavRMdAndolitairiMdurocirnicayarucibhirucaivAmarairvIjyamAnaH / . [se Page #96 -------------------------------------------------------------------------- ________________ 10] -.-..harveerm-.... jinacaturviMzatikA / jinapatiranurajyanmuktisAmrAjyalakSmI- yuvatinavakaTAkSakSepalIlAM ddhaanH||8|| devaH zvetAtapatratrayacamariruhAzokabhAvakabhASA puSpaughAsArasiMhAsanasurapaTahairaSTabhiHprAtihAryaiH / sAzrayAjamAnaH suramanujasabhAMbhojinIbhAnumAlI pAyAnaH paadpiitthiikRtskljgtpaalmolijineNdrH||9|| nRtyatsvadatidaMtAMburuhavananaTanAkanArInikAyaH / sblokyyaatrotsvkrnindaatodymaadyaaniliNpH| Page #97 -------------------------------------------------------------------------- ________________ jinacaturviMzatikA . hastAMbhojAtalIlAvinihitasumanodAmaramyAmarastrI kAmyA kalyANapUjAvidhiSu vijayate deva devaagmste|10| cakSuSmAnahameva deva bhuvane netrAmRtasyaMdinaM tvadvaktraMdumatiprasAdasubhagaistejobhiruddhAsitaM yenAlokayatA mayAnaticirAcakSuH kRtArthIkRtaM' draSTavyAvadhivIkSaNavyatikaravyAghrabhamANotsavaM // 11 // kaMtosakAMtamapi mallamavaiti kAzi nmugdho mukuNdmrviNdjmidumauli| Page #98 -------------------------------------------------------------------------- ________________ - en--- - - 20........... :- jinAcatAva za ___.. jinacaturvizatikA.. modhIkRtaMtridazaMyopidapAMgapAta-'. stasya tvameva vijayI jinarAjamallaH // 12 // kisalayitamanalpaM tvadvilokAbhilASA skusumitamatisAMdraM tvtsmiippryaannaat| mama phalitamamaMdaM tvanmukheMdoridAnI .. nayanapathamavAptAdeva puNyadbhumeNa // 13 // tribhuvanavanapuSpyatpuSpakodaMDadarpa prsrdvnvaaNbhomuktisuuktiprsuutiH| Page #99 -------------------------------------------------------------------------- ________________ jinacaturvizatikA sa jayati jinarAjatrAMtajImUtasaMghaH shtmkhshikhinRtyaarNbhnibNdhbNdhuH||14|| bhUpAlakhargapAlapramukhanarasurazreNinetrAlimAlA lIlAcaityasya caityaalymkhiljgtkaumudiiNdorjinsy| uttaMsIbhUtasevAMjaliMpuTanalinIkuDmalAstriH parItya zrIpAdacchAyayApasthitabhavadavathuHsaMzritosmIva mukti 15 deva tvadaMghrinakhamaMDaladarpaNe'smi naye nisargarucire cirdRssttvktrH| Page #100 -------------------------------------------------------------------------- ________________ jinacaturvizatikA zrIkIrtikAMtidhRtisaMgamakAraNAni bhavyo na kAni labhate zubhamaMgalAni // 16 // jayati suranareMdrazrIsudhAniriNyAH kuladharaNidharoyaM jaincaityaabhiraamH| 'pravipulaphaladharmAnokahAnapravAla- . prasarazikharazuMbhatketanaH shriiniketH||17|| . vinamadamarakAMtAkuMtalAkrAMtikAMti sphuritnkhmyuukhdyotitaashaaNtraalH| Page #101 -------------------------------------------------------------------------- ________________ jinacaturvizatikA divijamanujarAjavrAtapUjyakramAbjo jayati vijitakArAtijAlo jineNdrH||18|| suptotthitena sumukhena sumaMgalAya __dRSTavyamasti yadimaMgalameva vastu anyena kiM tadiha nAtha tavaiva vaktraM trailokyamaMgalaniketanamIkSaNIyaM // 19 // khaM dharmodayatApasAzramazukastvaM kAvyavaMdhakramakrIDAnaMdanakokilastvamucitaH shriimllikaassttpdH| Page #102 -------------------------------------------------------------------------- ________________ $1 jinacaturviMzatikA / tvaM punnAgakathAraviMdasarasI haMsastvamuttaMsakaiH kairbhUpAlana dhAryase guNamaNisraGmAlibhirmAlibhiH // 20 // - zivasukhamajara zrI saMgamaM cAbhilaSya svamapi niyamayaMti klezapAzena kecit / vayamiha tu vacaste bhUpaterbhAvayaMtastadubhayamapi zazvalIlayA nirvizAmaH // 21 // ! * deveMdrAstava majjanAni vidadhurdevAMganA maMgalAnyApeTuH zaradiMdunirmalayazo gaMdharvadevA jaguH / Tom's 4 Page #103 -------------------------------------------------------------------------- ________________ jinacaturvizatikA ___ _ zeSAzcApi yathAniyogamakhilA sevAMsurAzcakrire tatki deva vayaM vidadhma iti nazcittaM tu dolAyate // 22 // deva tvajanmAbhiSekasamaye romAMcasatkaMcukai deveMdryadanati nartanavidhau.labdhaprabhAvaiH sphuttN.| kiMcAnyatsurasuMdarIkucataTaprAMtAvanaddhottama khallakinAdajhaMkRtamaho tatkena saMvarNyate // 23 // deva tvatpratibiMbamaMbujadalasmerakSaNaM pazyatAM yatrAsmAkamaho mahotsavaraso dRsstteriyaanvrtte| Page #104 -------------------------------------------------------------------------- ________________ {5] jina caturviMzatikA - sAkSAttatra bhavaMtamIkSitaMvatAM kalyANakAle tadA devAnAmanimeSalocanatayA vRttaH sa kiM varNyate // 24 // dRSTaM dhAma rasAyanasya mahatAM dRSTaM nidhInAM padaM dRSTaM siddharasasya sadma sadanaM dRSTaM ca ciMtAmaNeH / kiM dRSTerathavAnuSaMgikaphalairebhirmayAdya dhruvaM dRSTaM muktivivAhamaMgalagRhaM dRSTe jinazrIgRhe // 25 // dRSTastvaM jinarAjacaMdravikasadbhUpeMdranutrotpalaiH snAtaM tvannuticaMdrikAMbhasi bhavadvidvacca korotsave / Page #105 -------------------------------------------------------------------------- ________________ mahAvIrASTaka nItavAdya nidAghajaH klamabharaH zAMti mayA gamyate deva ! tvadgatacetasaiva bhavato bhUyAtpunadarzanaM // 26 // iti bhUpAlakavipraNItA jinacaviMzatikA smaaptaa| 7 / mahAvIrASTakastotraM shikhrinnii| yadIye caitanye mukura iva bhAvAzcidacitaH samaM bhAMti dhauvyvyyjnilsNtoNtrhitaaH|jgtsaakssiimaargprkttnprobhaanurivyomhaaviirsvaamiinynpthgaamii bhavatu me (naH) |atAnaM Page #106 -------------------------------------------------------------------------- ________________ ...mahAvIrASTaka - yaccakSuH kamalayugalaM spaMdarahitaM janAnkopApAyaM praphaTayati vaabhyNtrmpi| sphuTaM mUrtiryasya prazamitamayI vAtivimalA; mahAvI0. ||2||nmnnaakeNdraalii mukuTamaNibhAjAlajaTilaM lasatpAdAbhojadvayamiha yadIyaM tanubhRtAM bhavajjvAlAzAMtyai prabhavati jalaM vA smRtamapi, mhaaviir0||3|| yadarcAbhAvena pramuditamanA dardura iha kSaNAdAsItsvargI guNagaNasamRddhaH sukhanidhiH / labhate sadbhaktAH zivasukhasamAja kimutadA, mahAvIra0 ||4||kntsvrnnaabhaaso pyapagatatanurjJAnanivaho vicitrAtmApyeko nRpativarasiddhArtha . . . .. . Page #107 -------------------------------------------------------------------------- ________________ [101. . mahAvIra Tarka tanayaH / ajanmApi zrImAn vigatabhavarAgodbhutagatira, mahAvIra0 // 5 // yadIyA vAggaMgA vividhanayakallolavimalA vRhajjJAnAbhobhirjagati janatAM yA trapayati / idAnImapyeSAM budhajanamarAlaiH paricitA, mahAvIra0 // 6 // anirvArodreka stribhuvanajayI kAmasubhaTaH kumArAvasthAyAmapi nijavalAdyena vijitaH / sphuranityAnaMdaprazamapaMdarAjyAya sa jinaH, mahAvIra0 // 7 // mahAmohAtaMkaprazamanaMparAMkasmika bhiSa nirApekSo vadhurviditamahimAmaMgalakaraH zaraNyaH, sAdhUnAM bhavabhayabhRtAmuttamaguNoM, mahA0licii Page #108 -------------------------------------------------------------------------- ________________ maMgalASTakaM mahAvIrASTakaM stotraM bhaktyA bhAgeM dunA kRtaM / yaH paThecchRNuyAccApi sa yAti paramAM gatiM // 9 // iti / 8 / maMgalASTakam | zrImannamrasurAsureMdramukuTapradyotaratnaprabhAbhAsvatpAdanakhendavaH pravacanAMbhoghIMdavaH sthAyinaH / ye sarve jinasiddhasUryanugatAste pAThakAH sAdhavaH / stutyA yogijanaMzca paJcaguravaH kurvaMtu te maMgalam // 1 // samyagdarzanabodhavRttamamalaM ratnatrayaM pAvanaM muktizrInagarAdhinAthajinapatyukto 'pavargapradaH / dharmaH sUkti 102] Page #109 -------------------------------------------------------------------------- ________________ maMgalASTakaM sudhA ca caityamakhilaM caityAlayaM zrayAlayaM, proktaM ca trividhaM caturvidhamamI kurvantu te maMgalam // 2 // nAbheyAdi jinAdhipAstribhuvanakhyAtAzcaturviMzatiH zrImanto bharatezvaraprabhRtayo ye cakriNo dvAdaza / ye viSNuprativiSNulAMgaladharAH saptottarA viMzatistraikAlye prathitAstriSaSTipuruSAH kurvantu te maMgalam // 3 // devyoSTau ca jayAdikA dviguNitA vidyAdikA devatAH, zrItIkara mAtRkA janakA yakSAzca yakSyastathA / dvAtriMzattridazAvipAstithisurA dikanyakAcASTadhA dikpAlA daza cetyamI T ' [103 . Page #110 -------------------------------------------------------------------------- ________________ __...... maMgalASTakaM: - suragaNAH kurvatute maMgalam // 4 // ye savauSadhaRddhayaH sutaH paso vRddhiMgatAH paJca ye ye.. cASTAMgamahAnimittikuzalA ye'STAvidhAdhAraNAH / paJcajJAnadharAstrayo'pi balino ye buddhiRddhiishvraaH| saute sakalArcitA gaNabhRtaH kurvatu te maMgalam // 5 // kailAse vRSabhasya nirvRtimahI. vIrasya pAvApure caspAyAM vasupUjyasajinapateH sammedazaile'rhatAm / zeSANAM mapi corjayantazikhare nemIzvarasyAhato nirvANAvanayaH prasiH vibhavAH kurvantu te mNglsuu||6||jyotivyntrbhaavnaamr Page #111 -------------------------------------------------------------------------- ________________ maMgalASTakaM gRha merau kulAdrau tathA jaMbUzAlmalicaityazAkhiSu tathA vakSArarUpyAdriSu / iSvAkAragirau ca kuNDalanage dvIpe ca nandIzvare zaile ye manujottare jinagRhAH kurvantu te maMgalam // 7 // yo. garbhAvatarotsavo bhagavatAM janmAbhiSakotsavo yo jAtaH pariniSkrameNa vibhavo yaH kevalajJAnabhAk / yaH kaivalyapurapravezamahimA sambhAvitaHsvargibhiH kalyANAni ca tAni paMca satataM kurvantu te maMgalam // 8 // itthaM zrIjinamaMgalASTakamidaM saubhAgyasampatprada Page #112 -------------------------------------------------------------------------- ________________ - - - - 1067 akalaMkastotram . : kalyANeSu mahotsaveSu sudhiyastIrthakarANAmuSaH / ye zRNvanti paThaMti taizca sujanairdhamArthakAmAnvitA lakSmIrAzrayate vyapAyarahitA nirvANalakSmIrapi // 5 // iti maMgalASTakaM / 6 aklNkstotr| zArdUla vikrIDitachandaH / trailokyaM sakalaM trikAlaviSayaM sAlokamAlokitaM sAkSA-. dhena yathA svayaM karatale rekhAtrayaM sAMguli / rAgadveSabhayAmayA Page #113 -------------------------------------------------------------------------- ________________ - - - akalaMkastotram . __107.: . ntakajarAlolatvalobhAdayo, nAlaM yatpadalaMghanAya sa mahAdevo mayA baMdyate // 1 // dagdhaM yena puratrayaM zarabhaMvA tIvrArciSA pahninA, yo vA nRtyati mattvapitRvane yasyAtmajo vAguhaH / so'yaM kiM mama zaMkaro bhayatRSAropArtimohakSayaM kRtvA yaH sa tu sarvavittanubhRtAM kSemakaraH shNkrH||2|| yatnAyena vidAritaM kararuherdaityendravakSaHsthalaM sArathyena dhanaMjayasya samare yo'mArayatkAravAn / nAsau viSNuranekakAlaviSayaM yajjJAnamavyAhataM vizvaM vyApya vijRmbhate sa tu.mahAviSNuH sadepTo mama // 3 // Page #114 -------------------------------------------------------------------------- ________________ 108] kalaMkastotram - urvazyAmudapAdi rAgabahulaM ceto yadIyaM punaH pAtrIdaMDaka - maMDaluprabhRtayo yasyAkRtArthasthitim // AvirbhAvayituM bhavaMti sa kathaM brahmAbhavenmAdRzAM kSuttRSNAzramarAgarogarahito brahmA kRtArtho'stu naH // 4 // yo jagdhvA pizitaM samatsyakavalaM jIva ca zUnyaM vadan, karttA karmaphalaM na bhuMkta iti yo vaktA sa buddhaH katham / yajjJAnaM kSaNavarttivastusakalaM jJAtuM na zaktaM sadA yo jAnanyugapajjagattrayamidaM sAkSAtsa buddho mama // 5 // : lagdharA chaMdaH / IzaH kiM chinnaliMgo yadi vigatabhayaH zUlapANiH kathaM Page #115 -------------------------------------------------------------------------- ________________ kalaMkastotram * 106. syAt nAthaH kiM bhekSyacArI yatiriti sa kathaM sAMganaH sAtmaz2azva | ArdrAjaH kiMntvajanmA sakalaviditi kiM vetti nAtmAntarAyaM saMkSepAtsamyaguktaM pazupatimapazuH ko'tra ghImAnupAste // 6 // brahmA carmAkSasUtrI surayuvatirasAvezavibhrAntacetAH zambhuH khavAMgadhArI giripatitanayApAMgalIlAnuviddhaH / viSNucakrAdhipaH sanduhitaramagamadgopanAthasya mohAdarhanvidhvastarAgo jitasakalabhayaH ko'yameSvAptanAthaH // 7 // eko nRtyati viprasArya kukubhAM cakre sahasrabhujAnekaH zeSabhujaMgabhogazayane . Page #116 -------------------------------------------------------------------------- ________________ 110 akalaMkastotram vyAdAya nidrAyate / dRSTuM cArutilottamAmukhamagAdekazcatuvarvatratAmete muktipathaM vadaMti viduSAmityetadatyadbhutam // 8 // yo vizvaM veda vedyaM jananajalanirbhaginaH pAradRzvA paurvAparyA-. viruddhaM vacanamanupamaM niSkalaMka yadIyam / taM vaMde sAdhuvaMcaM sakalaguNanidhi dhvastadoSadviSataM buddhaM vA varddhamAnaM zatadalanilayaM kezavaM vA zivaM vA // 9 // mAyA nAsti jaTA kapAla mukuTaM candrona mUrddhAvalI, khaTvAMgaM na ca vAsukina ca dhanuH zUlaM na cogaM mukhaM / kAmo yasya na kAminI na ca vRSo gItaM Page #117 -------------------------------------------------------------------------- ________________ [11: akalaMkastotram na nRtyaM punaH so'smAnpAtu niraMjano jinapatiH sarvatra sUkSmaH zivaH ||10||no brahmAMkitabhUtalaM na ca hareH zambhona mudrAMkitaM no candrArkakarAMkitaM surapatervatrAMkitaM naiva ca / SaDvaktrAMkitabauddhadevahutabhugyakSoregainAMkitaM nagnaM pazyata vAdino jagadidaM jainendramudrAMkitaM // 11 // maujIdaMDakamaMDaluprabhRtayo no lAJchanaM brahmaNo / rudrasyApi jaTAkapAlamukuTaM kopInakhaTvAMganA / viSNozcakragadAdizaMkhamatulaM buddhasya raktAmbaraM nagnaM pazyata vAdino jagadidaM jainendramudrAMkitaM // 12 // nAhaM Page #118 -------------------------------------------------------------------------- ________________ 112] kalaMkastotram kAravazIkRtena manasA na dveSiNA kevalaM nairAtmyaM pratipadya nazyati jane kAruNyabuddhayA mayA / rAjJaH zrIhimazItalasya sadasi prAyovidagdhAtmano bauddhaughAnsakalAn vijitya sa ghaTaH pAdena visphAlitaH // 13 // khaTvAMgaM naiva haste na ca hRdi racitA lambate muMDamAlA bhasmAMgaM naiva zUlaM na ca giriduhitA naiva hastekapAlaM / candrArddha naiva mUrddhanyapi vRSagamanaM naiva kaMThe phaNIndraH taM bande tyaktadoSaM bhavabhayamathanaM cezvaraM devadevaM // 14 // kiM vAdyo bhagavAnameyamahimA devo'kalaMkaH kalau kAle Page #119 -------------------------------------------------------------------------- ________________ - - - - . * akalaMkastotram yo janatAsudharmanihito devo'kalaMko jinaH / yasya sphAravivekamudralaharIjAleprameyAkulA / nirmamA tanutetarAM bhagavatItArA zira kampanam / / .15 // sA tArA khalu devatA bhagavatImanyApi manyAmahe, ssnnmaasaavdhijaaddysaaNkhybhgvdbhttttaaklNkprbhoH| vAkkallolaparamparAbhiramate nUnaM manomajanavyApAraM sahate sma vismitamatiH sntaadd'ittsttH|| iti zrIakalaMkastotraM sampUrNam // Page #120 -------------------------------------------------------------------------- ________________ mokSazAstrama macAyevayeAmadumAsvAmiviracitaM 10 / mokSazAstraM / mokSamArgasya netAraM bhettAraM karmabhUbhRtAM / jJAtAraM vizvatastvAnAM baMde tadguNalabdhaye // samyagdarzanajJAnacAritrANi mokSamArgaH // 1 // tattvArthazraddhAnaM samyagdarzana // 2 // tannisargAdadhigamAdvA // 3 // jIvAjIvAsavabaMgha saMvaranirjarAmokSAstattvaM // 4 // nAmasthApanAdravyabhAvatastanyAsaH // 5 // pramANanayairadhigamaH // 6 // 114] Phar 10 Page #121 -------------------------------------------------------------------------- ________________ mokSazAstram (115 nirdezakhAmitvasAdhanA'dhikaraNasthitividhAnataH // 7 // satsaMkhyAkSetrasparzanakAlAMtarabhAvAlpabahutvaizca // 8 // matizrutAvadhimanaHparyayakevalAni jJAnaM // 1 // tatpamANe ||10||aaye parokSaM // 11 // pratyakSamanyat // 12 // matiH smRtiH saMjJA ciMtA'bhinibodha ityanAtaram // 13 // tadidriyAnidriyanimittaM // 14 // avagrahehA'vAyadhAraNAH // 15 // bahubahuvidhakSiNA'niHsRtA'nuktadhruvANAM setarANAM // 16 // arthasya // 17 // vyaMjanasyAvagrahaH // 18 // na cakSuranidriyAbhyAM Page #122 -------------------------------------------------------------------------- ________________ monazAstram // 19 // zrutaM matipUrva dvayanekadvAdazabhedaM // 20 // bhavapratyayo'vadhidevanArakANAM // 21 // kSayopazamanimittaHSaDvikalpaH zeSANAM // 22 // RjuvipulamatI manAparyayaH // 23 // vizudhyapratipAtAbhyAM tadvizeSaH // 24 // vizuddhikSetravAmiviSayebhyo'vadhimanaHparyayayoH // 25 // matizrutayornibaMdho dravyedhvasarvaparyAyeSu // 26 // rUpiSvavadheH // 27 // tadanaMtabhAge manAparyayasya // 28 // sarvadravyaparyAyeSu kevalasya // 21 // * ekAdIni bhAjyAni yugapadekasminnA catubhya: // 30 // mati Page #123 -------------------------------------------------------------------------- ________________ - motazAstram / [115 zrutAvaghayo viparyayazca / / 51 // sadasatoravizeSAdyadRcchopalabdherunmattavat // 32 // naigamasaMgrahavyavahArarjusUtrazabdasamabhirUDhevaMbhUtA nayAH // 33 // __ iti tattvArthAdhigame mokSAzAstre prthmodhyaayH||1|| . aupazamikakSAyiko bhAvau mizrazca jIvasya khatattvamaudayikapAriNAmiko ca // 1 // dvinavASTAdazaikaviMzatitribhedA ythaakrmH||2|| smyktvcaaritre||3|| jJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // jJAnAjJAnadarzanalabdhayazcatu Page #124 -------------------------------------------------------------------------- ________________ ....................... 118] mokSazAstram stritripaMcabhedAH samyaktvacAritrasaMyamAsaMyamAca ||5||gtikssaayliNgmithyaadrshnaajnyaanaasNytaasiddhleshyaashctushrtustyekaikaikaikpddbhedaaH||6|| jIvabhavyAbhavyatvAni ca // 7 // upayogo lakSaNaM ||8||s dvividho'ssttcturbhedH||9|| saMsAriNo muktAzca // 10 // samanaskAmanaskAH // 11 // saMsAriNastrasasthAvarAH // 12 // pRthivyatejovAyuvanaspatayaH sthAvarA: // 13 // dvaudriyAdayastrasAH // 14 // paMceMdriyANi // 15 // dvividhAni // 16 // nirvRttyupakaraNe dravyeMdriyaM // 17 // labdhyu Page #125 -------------------------------------------------------------------------- ________________ mAkSazAstram [16 payogI bhAveMdriyaM // 18 // sparzanarasanAghrANacakSuHzrotrANi // 19 // sparzarasagaMdhavarNazabdAstadarthAH // 20 // zrutamani- . driyasya // 21 // vanaspatyaMtAnAmakaM // 22 // kRmipipIlikAbhramaramanuSyAdInAmekaikavRddhAni // 2 // saMjJinaHsamanaskAH // 24 // vigrahagatau karmayogaH // 25 // anuzreNi gatiH // 26 // avigrahA jIvasya // 27 // vigrahavatI ca saMsAriNaH prAk cturvyH||28|| ekasamayA'vigrahA // 29 // ekaM dvautrInvAnAhArakaH // 30 // saMmUrchanaga papAdA janma // 31 // Page #126 -------------------------------------------------------------------------- ________________ 1200 portazAstram . . . sacittazItasaMvRtAH setarA mishraashcaikshstdhonyH||32|| jarAyujAMDajapotAnAM garbhaH // 33 // devanArakANAmupapAdaH // 34 // zeSANAM saMmUrchanaM // 35 // audArikavaikriyikAhArakataijasakArmaNAni zarIrANi // 36 // paraMparaM sUkSma // 37 // pradezato'saMkhyeyaguNaM prAktaijasAt // 38 // anaMtaguNe pare // 39 // apratIpAte // 40 // anAdisaMbaMdhe ca // 11 // sarvasya // 42 // tadAdIni bhAjyAni yugapadekasminnAcatubhyaH " // 53|| nirupabhogamaMtyaM // 4 // garbhasaMmUrchanajamAdyaM // 45 // Page #127 -------------------------------------------------------------------------- ________________ potazAstram .............. aupapAdikaM vaikriyikaM // 46 // labdhipratyayaM ca // 47 // tejasamapi // 48 // zubhaM vizuddhamavyAghAti cAhArakaM pramattasaMyata saiv||49|| nArakasaMmUrchino napuMsakAni // 50 // nadevAH. ||51||shessaastrivedaaH||52|| aupapAdikacaramottamadehA: sNkhyeyvrssaayusso'npvaayupH||53|| iti tattyAdhigame mokSazAstre dvitIyo'dhyAyaH // 2 // ratnazarkarAvAlukApaMkadhUmatamomahAtama prabhAbhUmayodhanAMbuvAtAkAzapratiSThAH saptA'gho'dhaH // 1 // tAsu triMzatpaMcarvi Page #128 -------------------------------------------------------------------------- ________________ 122.] mokSazAstrama.. zatipaMcadazadazatripaMconaikanarakazatasahasrANi paMca caiva yathAkramaM // 2 // nArakA nityA'zubhataralezyApariNAmadehavedanAvikriyAH // 3 // parasparodIritaduHkhAH // 4 // saMkliSTA'lurodIritaduHkhAzca prAk caturthyAH // 5 // teSvekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamA sattvAnAM parA sthitiH // 6 // jaMbUdvIpalavaNodAdayaH zubhanAmAno dvIpasamudrAH // 7 // dvidvirviSkaMbhAH pUrvapUrvaparikSepiNo valayAMkRtayaH // 8 // tanmadhye meMrunAbhirvRtto yojanazatasahasra viSkaMbho jaMbUdvIpaH // 9 // Page #129 -------------------------------------------------------------------------- ________________ mottazAstram 8223. bharatahaimavataharivideharamyakahairaNyavatairAvatavarSA kssetraanni||10|| tadvibhAjinaH pUrvAparAyatAH himavanmahAhimavanipadhanIlarukmizikhariNo varSadharaparvatAH // 11 // hemaarjuntpniiyvaidduuryrjthemmyaaH||12|| maNivicitrapArthA upari mUle ca tulyvistaaraaH||13|| padmamahApadmatigichakezarimahApuMDarIkapuMDarIkA hRdAsteSAmupari // 14 // prathamo yojanasahasrAyAmastadarddhaviSkaMbho hRdH||15|| dazayojanAvagAhaH // 16 // tanmadhye yojanaM puSkaraM // 17 // tadviguNadviguNA hRdAH puSkarANi Page #130 -------------------------------------------------------------------------- ________________ 4 * pozistrama ca / / 18 // tanivAsinyo devyaH zrIdIdhRtikIrtibuddhilakSayaH palyopamaMsthitayaH saMsAmAnikapariSatkAH // 19 // gaMgAsiMdhurohidrohitAsyAhariddharikAMtAsItAsItodAnArInaraMkAMtAsuMvarNarUpyakUlAraktAraktodAH saritastanmadhyagAH // 20 // dvaMyodvayoH pUrvA pUrvagaH // 21 // zeSAstvaparagAH // 22 // catudezaMnadIMsahasraparivRtA gaMgAsiMdhvAdayo nayaH // 23 ||.bhrtH SaDviMzatiparcayojanazatavistAraH SaT caikonaviMzatibhAgA yojnsy|24aatdvigunndvigunnvistaaraavrssdhrvrssii videhAMtAH Page #131 -------------------------------------------------------------------------- ________________ motazAstram [125 . // 25 // uttarA dakSiNatulyAH // 26 // bharatairAvatayovRddhihAsau SaTsamayAbhyAmutsarpiNyavasarpiNIbhyAM // 27 // tAbhyAmaparA bhUmayo'vasthitAH // 28 // ekadvitripalyopamasthitayo haimavatakahAMrivarSakadaivakuravakAH // 29 // tthottraaH||30|| videheSu saMkhyeyakAlAH // 31 // bharatasya viSkaMbho jambUdvIpasya navatizatabhAgaH // 32 // dvitikIkhaMDe // 33 // puSkarAr3he ca // 34 // prAGmAMnuSottarAnmanuSyAH // 3 // . AryA mlecchAcaM ||36|bhrtairaavtvidehaaH karmabhUmayo'nyatra Page #132 -------------------------------------------------------------------------- ________________ mokSazAstram devakuruttarakurubhyaH / / 37 // nRsthitIparAvare triplyopmaaNtmuhuurte||38|| tiryagyonijAnAM ca // 39 // . ___ iti tattvArthadhigame mokSazyAstre tRtIyo'dhyAyaH // 3 // : devaashcturnnikaayaaH||1||aaditstrissu piitaaNtleshyaa:||2|| dshaassttpNcdvaadshviklpaaklpoppnnpryNtaaH|3|iNdrsaamaaniktraaystriNshtpaarissdaatmrksslokpaalaaniikprkiirnnkaabhiyogykivissikaashcaikshH||4||traaystriNshllokpaalvaa vyaMtarajyo tisskaaH||5|| puurvyorkiidraaH||6|| kAyapravIcArAA aizA Page #133 -------------------------------------------------------------------------- ________________ motazAstram / [127 nAt // 7 // zeSAH sparzarUpazabdamanaHpravIcArAH // 8 // pre'prviicaaraaH||9||bhvnvaasino'surnaagvidyutsuprnnaagnivaatstnitoddhidviipdikkumaaraaH||10|| vyaMtarAH kinnara: kiNpurussmhorggNdhrvykssraaksssbhuutpishaacaaH|1|jyotisskaaH sUryAcandramasau grahanakSatraprakIrNakatArakAca // 12 // merupada: kSiNA nityagatayo nRloke // 13 // tatkRtaH kAlavibhAgaH. ||14||vhirvsthitaaH ||15||vaimaanikaaH||16|| kalpo-. papannAH kalpAtItAya // 17 // uparyupari ||18||saudhrmshaan Page #134 -------------------------------------------------------------------------- ________________ motazAstram sAnatkumAramAhendrabrahmabrahmottaralAMtavakApiSThazukramahAzukrazatArasahasrAreSvAnataprANatayorAraNAcyutayonavasupraiveyakeSu vijayavaijayaMtajayaMtAparAjiteSu sarvArthasiddhau ca // 19 // sthitiprabhAvasukhayutilezyAvizuddhIMdriyAvadhiviSayato'dhikAH // 20 // gatizarIraparigrahAbhimAnato hiinaaH||21|| pItapadmazuklalezyA dvitrizeSeSu // 22 // prAgveyakebhyaH kalpAH // 23 // brahmalokAlayA lokAMtikAH // 24 // sArakhatAdityavahayarugardatoyatuSitAvyAbAdhAriSTAca // 25 // vijayAdiSu Page #135 -------------------------------------------------------------------------- ________________ motazAstram dvicrmaaH||26|| aupapAdikamanuSyebhyaH zeSAstiryagyonayaH // 27 // sthitirasuranAgasuparNadvIpazeSANAM sAgaropamatripayopamArddhahInamitAH // 28 // saudharmezAnayoH sAgaropameM'dhike // 29 // sAnatkumAramAheMdrayoH sapta // 30 // trisapta navekAdazatrayodazapaMcadazabhiradhikAni tu||3|| AraNAcyutAdUvamekekena navaMsu aveyakeSu vijayAdiSu sarvArthasiddhau. c||32|| aparA palyopamamadhikaM // 33 // . parataH parataH puurvaapuurvaanNtraaH||34|| nArakANAM ca dvitiiyaadissu||35|| Page #136 -------------------------------------------------------------------------- ________________ mokSazAstram 'dazavarSasahasrANi prathamAyAM // 36 // bhavaneSu ca // 37 // 'vyaMtarANAM c||38|| parApalyopamamadhikaM // 39 // jyotipakANAM c.||40|| tdNssttbhaago'praa||41.|| lokAMtikAnAmaSTau sAgaropamANi srvessaaN.||42|| ... iti tattvArthAdhigame mokSazAstre caturtho'dhyAyaH // 4 // . . "ajIvakAyA dhrmaadhrmaakaashpudglaaH||1|| dravyANi // 2 // jIvAzca // 3 // nityAvasthitAnyarUpANi ||||ruupinnHpudglaaH // 5 // AAkAzAdekadravyANiM // 6 // niSkriyANi ca // 7 // asaMkhyeyAH pradezA... dharmAdhamaikajIvAMnAM // 8 // Page #137 -------------------------------------------------------------------------- ________________ mokSazAstrama [131 AkAzasyAnaMtAH // 9 // saMkhyeyAsaMkhyeyAca pudgalAnAM // 10 // nANoH // 11 // lokAkAze'vagAhaH // 12 // dharmAdharmayoH kRtsne // 13 // ekapradezAdiSu bhAjya:- pudgalAnAM // 14 // . asaMkhyeyabhAgAdiSu jIvAnAM // 15 // pradezasaMhAravisarpAbhyAM pradIpavat // 16 // gatisthityupagrahA dharmAdharmayo rupakAraH // 17 // AkAsyasyAvagAhaH // 18 // zarIra vAGmanaHprANApAnAH pudgalAnAM // 19 // sukhaduHkhajIvitamaraNopagrahAzca // 20 // parasparopagraho jIvAnAM // 21 // varttanApari Page #138 -------------------------------------------------------------------------- ________________ AR - - - - socamAnamaH .. NAmakriyAH paratvAparatve ca kAlasya / / 22 / / sparzarasagaMdhavarNa'vaMtaH pudgalAH // 23 // zabdabaMdhasaukSamyasthaulyasaMsthAnabhedatamazchAyAtapodyotavaMtazca // 24 // aNavaH skaMdhAzca // 25 // bhedasaMghAtebhya utpadyate // 26 // bhedAdaNuH // 27 // bhedasaMghAtAbhyAM cAkSuSaH // 28 // sadravyalakSaNaM // 29 // utpAdavyayadhau: vyayuktaM sat // 30 // tadbhAvAvyayaM nityaM // 3 // arpitAnarpita: -siddheH // 32 // snigdharUkSatvAdvaMghaH // 33 // na jaghanya. "guNAnAM // 34 // guNasAmye sahazAnAM // 35 // dvayAdhikA Page #139 -------------------------------------------------------------------------- ________________ motazAstram / 133 . diguNAnAM tu||36||bNdhe'dhiko pAriNAmikau ca // 37 // guNaparyayavadravyaM // 38 // kAlazca // 39 // so'naMtasamaya: // 40 // dravyAzrayA nirguNA guNAH // 41 // tadbhAvaH prinnaamH||42|| . . . iti tacvArthAdhigame mokSazAstre paMcamodhyAyaH // 5 // kAyavAGmanaH krmyogH||1||s aasrvH||2|| zubhaH. puNyasyAzubha pApasya // 3 // saMkaSAyAkaSAyayoH sAMparAyikeyapithayoH ||4||iNdriykssaayaavtkriyaaH paMca catuH paMca paMca Page #140 -------------------------------------------------------------------------- ________________ mokSazAstram viMzatisaMkhyA puurvsybhedaaH||5|| tiivrmNdjnyaataajnyaatbhaavaadhikrnnviiryvishessebhystdvishessH||6||adhikrnn jIvAjIvAH // 7 // AcaM saMraMbhasamAraMbhAraMbhayogakRtakAritAnumatakaSAyavizeSaistristristrizcatuzcaikazaH // 8 // nirvatanAnikSepasaMyoganisargA dvicaturdvitribhedAH paraM // 9 // tatpadoSanihnavamAtsaryA tarAyAsAdanopaghAtA jnyaandrshnaavrnnyoH||10|| duHkhazokatApAnaMdanavadhaparidevanAnyAtmaparobhayaMsthAnAnyasavedyasya // 11 // bhUtavratyanukaMpAdAnasarAgasaMyamAdiyogaH kSAMtiH zaucamiti Page #141 -------------------------------------------------------------------------- ________________ :mokSazAstram / [135 sadvedyasya // 12 // kevalizrutasaMghadharmadevAvarNavAdo darzanamohasya // 13. // kaSAyodayAttIvrapariNAmazcAritramohasya // 14 // bahAraMbhaparigrahatvaM nArakasyAyuSaH // 15 // mAyA tairygyonsyH||16|| alpAraMbhaparigrahatvaM mAnuSasya // 17 // khabhAvamArdavaM ca // 18 // nizIlavatatvaM ca sarveSAM // 19 // sarAgasaMyamAkAmanirjarAbAlatapAMsi daivasya // 20 // samyaktvaM ca ||21||yogvkrtaavisNvaadnN cAzubhasya naamnH||22|| tadviparItaM zubhasya // 23 // drshnvishuddhivinysNpnntaa| Page #142 -------------------------------------------------------------------------- ________________ movazAkhamaH .. zIlavateSvanatIcAro'bhIkSNajJAnopayogasaMvego zaktitastyA-: matapasI sAdhusamAdhivaiyAvRtyakaraNamahaMdAcAryabahuzrutapravacanabhaktirAvazyakAparihANirgiprabhAvanA pravacanavatsalatvamiti tIrthakaratvasya // 24 // parAtmAnaMdAprazaMse sadasadguNocchA: dunaudbhAvane ca nIcaigotrasya // 25 // tadviparyayo nIcairvRtyanutseko cottarasya // 26 // vighnakaraNamaMtarAyasya // 27 // ...' : iti tatvArthAdhigame mokazAstra SaSTho'dhyAyaH // 6 // : .. hiMsAnRtasteyAbrahmaparigrahebhyo virativrataM // 1 // dezasarva Page #143 -------------------------------------------------------------------------- ________________ motazAstrama .. 6137 tonnumhtii||2|| tatsthairyArtha bhAvanAH paMca paMca ||3||vaangmnoguptiiryaadaannikssepnnsmityaalokitpaanbhojnaani paMca ||4||krosslombhiirutvhaasyprtyaakhyaanaanynuviicibhaassnnN ca paMca // 5 // zUnyAgAravimocitAvAsaparoparodhAkaraNabhaikSyaH zuddhisaddharmAvisaMvAdAH paMca // 6 // strIrAgakathAzravaNatanmanoharAMganirIkSaNapUrvaratAnusmaraNavRSyeSTarasakhazarIrasaMskAratyAgAH paMca // 7 // manojJAmanojeMdriyaviSayarAMgadveSavarjanAni 'pNc|| // hiMsAdiSvihAmutrApAyAvadyadarzanaM // 9 // duHkhameva Page #144 -------------------------------------------------------------------------- ________________ .. 138 - ... mokSadhAstram vaa||10|| maitrIpramodakAruNyamAdhyasthyAni ca sattvaguNAdhikaklizyamAnAvinayeSu // 11 // jaMgatkAyakhabhAvau vA saMvegavairAgyAtha // 12 // pramattayogAtprANavyaparopaNaM hiMsA // 13 // asadabhidhAnamanRtaM // 14 // adattAdAnaM steyaM ||15||maithunmNbrhmH // 16 // mUrchA parigrahaH // 17 // niHzalyo vratI // 18 // AgAryanagArazca // 19 // aNuvratojgArI // 20 // digdezAnarthadaMDaviratisAmAyikapoSadhopavAsopabhogaparibhogaparimANAtithisaMvibhAgavatasaMpannazca // 21 // mAraNAMtikI Page #145 -------------------------------------------------------------------------- ________________ . 16.. pokSazAkhama sallekhanAM joSitA // 22 // zaMkAkAMkSAvicikitsAnyadRSTiprazaMsAsaMstavAH samyagdRSTaratIcArAH // 23 // vratazIleSu paMca paMca yathAkrama // 24 // baMdhavadhacchedAtibhArAropaNAnapAnanirodhAH // 25 // mithyopadezarahobhyAkhyAnakUTalekhakriyA: nyaasaaphaarsaakaarmNtrbhedaaH||26|| stenpryogtdaahRtaadaanviruddhraajyaatikrmhiinaadhikmaanonmaanprtiruupkvyvhaaraaH|| // 27 // paravivAhakaraNetvarikAparigRhItA'parigRhItAgama. nAnaMgakrIDAkAmatIvrAbhinivezAH // 28 // kSetravAstuhiraNya Page #146 -------------------------------------------------------------------------- ________________ - - - motazAstram suvarNadhanadhAnyadAsIdAsakupyapramANAtikamAH // 29 // ardhAdhastiryagvyatikramakSetravRddhismRtyaMtarAdhAnAni // 30 // Anaya: npressypryogshbdruupaanupaatpudglkssepaaH||31|| kNdrpkautkucymaukhryaasmiikssyaadhikrnnopbhogpribhogaanrthkyaani||32|| yogaduHpraNidhAnAnAdarasmRtyanupasthAnAni // 33 // apratyavekSitApramArjitotsargAdAnasaMstaropakramaNAnAdarasmRtyanupasthA.. nAni / / 34 // sacittasaMbaMdhasaMmizrAbhiSavaduHpakAhArAH // 35 // saMcitanikSepApidhAnaparavyapadezamAtsaryakAlAtikamAH // 36 // . Page #147 -------------------------------------------------------------------------- ________________ motazAstram . . . . Ev1 . jIvitamaraNAzaMsAmitrAnurAgasukhAnubaMdhanidAnAni // 37 // anugrahArtha khasyAtisargoM dAnaM // 38 // vidhidrvydaatRpaatrvishessaattdvishessH||39|| . ... . iti tattvArthAdhigame mokSazAso saptamo'dhyAyaH // 7 // mithyAdarzanAviratipramAdakaSAyayogA baMdhahetavaH // 1 // sakaSAyatvAjIvaH karmaNo yogyAnpudgalAnAdattesa bNdhH||2|| prakRtisthityaMnubhAgapradezAstadviSayaH // 3 // Ayo jJAnadarzanAvaraNavedanIyamohanIyAyunAmagotrAMtarAyAH // 4 // paMcanava Page #148 -------------------------------------------------------------------------- ________________ 142] . . . . . mokSazAstrama vyaSTAviMzaticaturdvicatvAriMzadvipaMcabhedA yathAkramaM // 5 // matizrutAvadhimanaHparyayakevalAnAM // 6 // cakSuracakSuravadhikevalAnAM nidrAnidrAnidrApracalApracalApracalAstyAnagRddhayazca // 7 // sdsdvdye|aa darzanacAritramohanIyAkaSAyakaSAyavedanIyAkhyAstridvinavaSoDazabhedAH samyaktvamithyAtvatadubhayAnyakaSAyakapAyau hAsyaratyaratizokabhayajugupsAstrIpuMnapuMsakavedA anaMtAnubaMdhyapratyAkhyAnapratyAkhyAnaMsajvalanavikalpAzcaikaza krodhmaanmaayaalobhaaH||9|| nArakataiyaMgyonamAnuSadaivAni ||10||gti-. Page #149 -------------------------------------------------------------------------- ________________ motazAstram . . . .[143. jAtizarIrAMgopAMganirmANabandhanasaMghAtasaMsthAnasaMhananasparzarasagaMdhavarNAnupUrvyaguruladhUpaghAtaparaghAtAtapodyotocchvAsavihAyogatayaH pratyakazarIratrasasubhagasukharazubhasUkSmaparyAptisthirAdeyayaza-kIrtisetarANi tIrthakaratvaM ca ||11||uccairniicaishc // 12 // daanlaabhbhogopbhogviiryaannaaN|13|| AditastisRNAmaMtarAyasya ca triMzatsAgaropamakoTIkovyaH parA sthitiH // 14 // saptatirmohanIyasya // 15 // viMzatirnAmagotrayoH // 16 // trayatriMzatsAgaropamANyAyuSaH // 17 // aparA dvAdaza muhUrtA veda Page #150 -------------------------------------------------------------------------- ________________ - 1.1441 / monazAkhama niiysy||18||naamgotryorssttau // 19||shessaannaamNtmuhuutoN // 20 // vipAko'nubhavaH // 21 // sa yathAnAma // 22 // tatazra nirjarA // 23 // nAmapratyayA sarvato yogavizeSAtsUkSmaikakSetrAvagAhasthitAH sarvAtmapradezeSvanaMtAnaMtapradezAH // 24 // sadvedhazubhAyunAmagotrANi puNyaM // 25 // ato'nyatpApaM // 26 // '... . iti tatvArthAdhigame mokSazAstre'STamodhyAyaH // 8 // .. . * AsavanirodhaH sNvrH||1||s guptismitidhrmaanuprekssaapriiphjycaaritraiH||2|| tapasA nirjarA ca ||3||smygyog Page #151 -------------------------------------------------------------------------- ________________ mokSazAstram.. nigraho guptiH // 4 // IryAbhASeSaNAdAnanikSepotsargAH smityH||5|| uttamakSamAmArdavAjavazaucasatyasaMyamatapastyAgAH kiMcanyabrahmacaryANi dhrmH||6||anityaashrnnsNsaaraiktvaanytvaashucyaasrvsNvrnirjraalokbodhidurlbhdhrmsvaakhyaattttvaanuciNtnmnuprekssaaH||7|| mArgAcyavananirjarArtha pariSoDhavyAH parISahAH ||8||kssutpipaasaashiitossnndNshmshknaagnyaartistrii:cryaanissdyaashyyaakroshvdhyaacnaalaabhrogtRnnsprshmlstkaaH rapuraskAraprajJAjJAnAdarzanAni // 9 // sUkSmasAMparAyachadmasthavIta Page #152 -------------------------------------------------------------------------- ________________ . motazAstram rAgayozcaturdaza // 10 // ekAdaza jine // 11 // vAdarasAMpa: / rAye srve||12||jnyaanaavrnne prjnyaajnyaane||1||drshnmohaaNtraayyordrshnaalaabhau ||14||caaritrmohenaagnyaartistriinissdyaakroshyaacnaastkaarpurskaaraaH||15||vedniiye shessaaH||16||ekaadyo bhAjyA yugapadekasminnaikonaviMzataH // 17 // sAmAyikacchedopasthApanAparihAravizuddhisUkSmasAMparAyayathAkhyAtamiti cAritraM // 18||anshnaavmaudryvRttiprisNkhyaanrsprityaagviviktshyyaasnkaaykleshaa bAhyaM tpH||19|| prAyazcitta Page #153 -------------------------------------------------------------------------- ________________ motazAstram 140 vinayavaiyAvRttyakhAdhyAyavyutsargadhyAnAnyuttaraM ||20||nvctuH dazapaMcadibhedA yathAkrama prAradhyAnAt ||21||aalocnprtikrmmtdubhyvivekvyutsrgtpshchedprihaaropsthaapnaaH // 22 // jnyaandrshncaaritropcaaraaH||23|| AcAryopAdhyAyatapakhizaiH kSyaglAnagaNakulasaMghasAdhumanojJAnAM // 24 // vAcanApRcchanAnuH prekSAmnAyadharmopadezaH // 25 // baahyaabhyNtropdhyoH||26||uttmsNhnnsyaikaagrciNtaanirodho dhyAnamAMtarmuhUrtAt 27 // ArcaraudraghaHzuklAni // 28 // pare mokSahetU ||29||aarcmmnojny Page #154 -------------------------------------------------------------------------- ________________ 148]. mokSazAstram sya saMprayoge tadviprayogAya * smRtisamanvAhAraH // 30 // viparItaM manojJasya // 31 // vedanAyAzca // 32 // nidAnaM ca. // 33 // tadaviratadezaviratapramattasaMyatAnAM ||34||hiNsaanRtsteyvissysNrkssnnebhyo raudrmvirtdeshvirtyoH||35||aajnyaapaayvipaaksNsthaanvitryaay dhayaM // 36 // zukle cAye pUrva vidH||37|| pare kevalinaH // 38 // pRthaktvaikatvavitarkasUkSmakriyApratipAtivyuparatikriyAnivarcIni // 39 // tryekayogakAyayogAyogAnAM // 40 // ekAzrayesavitarkI Page #155 -------------------------------------------------------------------------- ________________ mokSazAstram : [146 ; avIcAraM dvitIyaM // 42 // vitarkaH zrutaM // 43 // vIcAro'rthavyaMjanayogasaMkrAMtiH // 44 // samyagdRSTizrAvaka viratAnaMtaviyojakadarzanamohakSapakopazamako pazAMtamohakSapakakSINamohajinAH kramazo'saMkhyeyaguNanirjarAH // 45 // pulAkava kuza: kuzIlanirgaMthasnAtakA nirgrandhAH // 46 // saMyamazrutapratisevaH nAtIrthaliMgalezyopapAdasthAnavikalpataH sAdhyAH // 47 // 1 iti tattvArthAdhigameM mokSazAstre navamo'dhyAyaH // 9 // mohakSayAjjJAnadarzanAvaraNAMtarAya kSayAcca kevalaM // 1 // baMgha Page #156 -------------------------------------------------------------------------- ________________ - - 1501 . . . mokSazAstram hetvabhAvanirjarAbhyAM kRtsnakarmavipramokSo mokssH||2||aupshmikaadibhvytvaanaaN ca // 3 // anyatra kevlsmyktvjnyaandrshnsiddhtvebhyH||4||tdnNtrmuuvN gacchatyAlokAMtAt // 5 // pUrvaprayogAdasaMgatvAbaMdhacchedAttathAgatipariNAmAcca // 6 // AviddhakulAlacakravadvayapagatalepAlAbuvaderaMDabIjavadagnizi- . khAvaca ||7||dhrmaastikaayaabhaavaat // 8 // kSetrakAlagatirliMgatIrthacAritrapratyekabuddhabodhitajJAnAvagAhanAMtarasaMkhyAlpabahutvataH sAdhyAH // 9 // iti tasyAdhigame mokSazAstra dazamo'dhyAyaH // 10 // Page #157 -------------------------------------------------------------------------- ________________ mokSazAstram - [151 akSaramAtrapadakharahInaM vyaMjanasadhivivarjitarekaM / sAdhubhiratra mama kSamitavyaM ko na vimuhyati zAstrasamudre // 1 // dazAdhyAye paricchinne tattvArthe paThite sati / phalaM syAdupavAsasya bhASitaM munipuMgavaiH // 2 // tattvArthasUtrakartAraM gRdhrapicchopalakSitaM / vaMde gaNIndrasaMyAtamumAkhAmimunIzvaraM // 3 // iti tattvArthasUtrAparanAma tattvArthAdhigamamokSazAstra samApta // 32 // - 10T Page #158 -------------------------------------------------------------------------- ________________ 152] bhAvanAdvAtriMzatikA zrIamitagatisUriviracitA . 11 / bhaavnaahaatriNshtikaa| sattveSu maitrI guNiSu pramodaM kliSTeSu jIveSu kRpAparatvam / madhyasthabhAvaM viparItavRttau sadA mamAtmA vidadhAtu deva! // 2 // zarIrataH kartumanaMtazakti vibhinnamAtmAnamapAstadoSam / jineMdra koSAdiva khaDgayaSTiM tava prasAdena mamAstu shktiH||2||.. dukhe sukhe vairiNi bandhuvarge yoge viyoge bhuvane vane vaa| "nirAkRtAzeSamamatvabuddheH samaM mano me'stu sadApi nAtha // 3 // Page #159 -------------------------------------------------------------------------- ________________ . 153 . - - - bhAvanAdvAtriMzatikA munIza lInAviva kIlitAviva sthirau niSAtAviva vimbitAviva pAdau tvadIyo mama tiSThatAM sadA tamodhunAnau hRdi diipkaaviv|| ekeMdriyAdyA yadi deva ! dehinaH pramAdataH saMcaratA itsttH| kSatA vibhinnAmilitA nipIDitA, tadastu mithyA duranuSThitaM tadA vimuktimArgapratikUlavartinA mayA kaSAyAkSavazena dudhiyaa| cAritrazuddheryadakAri lopanaM tadastu mithyA mama dusskRtNprbho||6|| viniMdanAlocanagarhaNairaha, manovaca kAyakaSAyanirmitaM / . nihanmi pApaM bhavaMduHkhakAraNaM bhiSagviSaM mNtrgunnairivaakhilN|| Page #160 -------------------------------------------------------------------------- ________________ / 154] . bhAvanAdvAtriMzatikA atikramaM yadvimateyatikramaM jinAticAraM sucritrkrmnnH| vyadhAmanAcAramapi pramAdataH pratikramaM tasya karomi zuddhaye // 8. kSatiM manaHzuddhividheratikramaM vyatikramaM shiilvRtevilNghnm| prabho'ticAraM viSayeSuvartanaM vadantyanAcAramihAtisaktatAM // // yadarthamAtrApadavAkyahInaM mayA pramAdAyadi kiJcanoktaM / tanme kSamitvA vidadhAtu devI sarasvatI kevalabodhalabdhim // bodhi-samAdhiHpariNAmazuddhiHsvAtmopalabdhiHzivasaukhyasiddhiH ciMtAmaNiciMtitavastudAne tvAMvaMdyamAnasya mamAstu devi||11|| Page #161 -------------------------------------------------------------------------- ________________ - bhAvanAdvAtriMzatikA . . 55 yaH smaryate sarvamunIMdrabuMdaiH yaH stUyate srvnraamreNdraiH| yo gIyate vedapurANazAstraiH sa devadevo hRdaye mamAstAm // 12 // yo darzanajJAnasukhakhabhAvaH smstsNsaarvikaarvaahH| samAdhigamyaH paramAtmasaMjJaH, sa devadevo hRdaye mmaastaam||13|| niSUdate yo bhavaduHkhajAlaM, nirIkSate yo jgdNtraalN| yo'targato yoginirIkSaNIyaH,sa devadevo hRdaye mamAstAm / / vimuktimArgapratipAdako yo, yo jnmmRtyuvysnaadvytiitH| trilokalokI vikalo'kalaMkaH, sa devadevo hRdaye mamAstAm // Page #162 -------------------------------------------------------------------------- ________________ bhAvanAdvAtriMzatikA " koDIkRtAzeSazarIravargAH, rAgAdayo yasya na santi doSAH / nirindriyo jJAnamayo'napAyaH sa devadevo hRdaye mamAstAm // 16 // yo vyApako vizvajanInavRtteH siddho vibuddho ghutakarmabandhaH / dhyAto dhunIte sakalaM vikAraM, sa devadevo hRdaye mamAstAm // 17 // na spRzyate karma kalaMkadoSaiH, yo dhvAntasaMghairiva tigmarazmiH / niraMjanaM nityamanekamekaM taM devamAptaM zaraNaM prapadye // 18 // vibhAsate yatra marIcimAlI, na vidyamAne bhuvanAvabhAsI / svAtmasthitaM boghamayaprakAzaM taM devamAtaM zaraNaM prapadye // 19 // 156] .. > Page #163 -------------------------------------------------------------------------- ________________ bhAvanAdvAviMzatikA . .. [157 vilokyamAne sati yatra vizva, vilokyate spaSTamida viviktam / zuddhaM zivaM zAMtamanAdyanantaM,taM devamA zaraNaM prapadye // 20 // yena kSatA manmathamAnamUrchA, viSAdanidrAbhayazokacintA / kSatA'naleneva taruprapaMcastaM devamAtaM zaraNaM prapadye // 21 // nasaMstaromAnatRNaM na medinI vidhAnato no phalako vinirmita yatonirastAkSakaSAyavidviSaHsudhIbhirAtmaiva sunirmalo mataH 22 na saMstaroM bhadra! samAdhisAdhanaM, na lokapUjAna casaMghamelanam / yatastato'dhyAtmaratobhavAnizaM, vimucya sarvAmapi baahyvaasnaaN| Page #164 -------------------------------------------------------------------------- ________________ bhAvanAdvA zatikA na santi bAhyA mama kecanArthI bhavAmi teSAM nakadAcanAham / itthaM vinizcitya vimucya bAhya svasthaH sadA tvaM bhava bhadra muktyai AtmAnamAtmanyavalokyamAnastvaM darzanajJAnamayo vishuddhH| ekAgracittaH khalu yatra tatra sthitopi sAdhurlabhate samAdhi / 25 / ekaH sadA zAzvatiko mamAtmA vinirmalaH sAdhigamasvabhAvaH / bahirbhavAH santyapare samastAna zAzvatA karmabhavAH svakIyAH26 yasyAsti naikyaM vapuSApi sAI tasyAsti kiM putrkltrmitrai| pRthakkRte carmaNiromakUpAH kuto hi tiSThati zarIramadhye // 27 // Page #165 -------------------------------------------------------------------------- ________________ bhAvanAdvAtriMzatikA [5 saMyogato duHkhamanekabhedaM yato'znute janmavane zarIrI / tatastridhAsau parivarjanIyo, yiyAsunA nirvRtimAtmanInAm 28 sarvaM nirAkRtya vikalpajAlaM saMsArakAntAranipAtahetum / viviktamAtmAnamavekSyamANo nilIyase tvaM paramAtmatattve // 29 // svayaM kRtaM karma yadAtmanA purA phalaM tadIyaM labhate zubhAzubham / pareNa dattaM yadi labhyate, sphuTaM svayaMkRtaM karma nirarthakaM tadA // 30 // nijArjitaM karma vihAya dehino, na kopi kasyApi dadAti kiMcana vicArayannevamananyamAnasaH paro dadAtIti vimuMca zemuSIm // 31 // Page #166 -------------------------------------------------------------------------- ________________ . : :. . . bhAvanAdvAtriMzatikAH yai paramAtmA'mitagativandhaH sarvavivikto bhRshmnvdyH| zazvadadhIto manasi, labhante muktiniketa vibhavavara te ||3shaa iti dvAtriMzatA vRttaiH, paramAtmAnamIkSate / yo'nanyagatavetasko, yAtyasau padamavyayam // 32 // // iti bhAvanAdvAtriMzatikA / P , .. ... . . . . ... mudraka aura prakAzaka-zrIlAla jaina kAvyatIrtha * jainasiddhAnta prakAzaka (pavitra) presa naM0 vizvakoSa lena, baaghbaajaar-klktaa| Page #167 -------------------------------------------------------------------------- ________________ sulmjain-grNthmaalaa| Ajakala bahutase dhana-lolupI ghukaselara patale phAyaja thorabArIka.. akSaroM meM. mAMsaphe velanase aneka grantha chapA chapAkara unakI duguNI tiguNI nyochAvara rakhakara lave caur3e stahAra ke dekara bhole bhAle jainI bhAiyoMko uga rahe haiM, aura mahA apavi. tratAse chapehuye graMthoMkA pracAra kara rahe haiM, isakAraNa saMsthAne yaha. 'sulabha jainatha: mAlA' prakAzita karanA prAraMbha kiyA hai / isa graMtha-mAlAmeM darzana-pATha satra bhaktAmarase: Adi lekara harivaMzapurANa padmapurANa Adi bar3e 2 bhASA prAya sarva sAdhAraNa. mAiyoMke / hitArtha chapAkara bahuta thor3I nyochAvarameM denekA bIDAuThAyA hai| ataH sava bhAiyoMko. sabase sastI nyochAvarameM kapaDeke velanase cikane puSTa kAgajoM meM baDe.2 avaroMmeM : pavitratAke sAtha chape huye grantha isI saMsthAse lenA cAhiye, saMsthAkI varAvara sastI Page #168 -------------------------------------------------------------------------- ________________ nyochAvarameM koI bhI pustakanikatA. kadApi nahiM de saktA / agara pelI sastI nyochAvarameM koI bukaselara dene kA istahAra dethe to samajha lenA cAhiye ki yA to kAgajapatale rahI haiM yA akSara bArIka. 'yA usa prathako saMkSepa karake thoDA pATha (choTA pratha) chapAyA hai, kyoMki ve jI.prathA chapAte haiM so kucha paidA karaneke liye so chapAte hai aura yaha saMsthA sirpha jJAnAcArake liye chapAtI hai, paidA karane ke liye yaha.saMsthA sthApana gati huI haiN| ... .. vyavasthApaka --- ... bhAratIya jainasiddhAMtaprakAzinI saMsthA - vizvakopa lena, po0 vAghabAjAra, (kalakacA)