SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विषापहारस्तोत्रम् दर क्षतेऽसौ न तथा तमःस्थं ॥२१॥ स्ववृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेपि मूढः। किं चाखिलज्ञेयविवार्तबोध स्वरूपमध्यक्षमवैति लोकः॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यति ॥२३॥ दत्तस्त्रिलोक्यां पंटहोभिभूताः सुरासुरास्तस्य महान्स लाभः। मोहस्य मोह-. स्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः॥२४॥मार्गस्त्क्यैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण । सर्वमया
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy