________________
-
-
-
कल्याणमन्दिरस्तोत्रम् । भवंति जैतोःक्षणेन निविडा अपि कर्मबंधाः । सद्यो भुजंगममया इव मध्यभागमभ्यागते वनशिखंडिनि चंदनस्य ॥८॥ मुच्यंत एव मनुजाः सहसा जिनेंद्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमाने चौरैरिवाशु पशवः प्रपलायमानैः॥९॥ त्वं तारको जिन कथं भविनां त एव त्वामुहंति हृदयेन यदुत्तरंतः । यद्वा तिस्तरति यजलमेष नूनमंतर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावा: सोपि त्वया रतिपतिः