SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भक्तापरस्तोत्रम् ' ४५ तांत । स्पष्टोलसत्किरणमस्ततमोवितानं, विवं रवेरिव पयोधरपावति ॥ २८ ॥ सिंहासने मणिमयूखाशखाविचित्र विभ्राजते तव वपुः कनकावदातं । विवं वियद्विलसंदंशुलतावितानं तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ कुंदावदातचलचामरचारुशोभ, विभ्राजते तव वपुः कलधौत.कांतं.।.उद्यच्छशांकशुचिनिर्झरवारिधारमुच्चस्तटं सुरगिरेरिव शातकों ॥३०॥ छत्रत्रयं तव विभाति शशांककांतमुच्चैस्थितं स्थगितभानुकरप्रतापं । मुक्ताफलप्रकरजालविवृद्धशोभ,
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy