SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ५ भक्तापरस्तोत्रम् यत्ते समानमपरं न हिरूपमस्ति ॥ १२॥ वक्त्रं कते सुरनरोरंगनेत्रहारि, निश्शेषनिर्जितजगत्रितयोपमानं । बिंब कलंकमलिंजक निशाकरस्य, यदासरे भवति पांडुपलाशकल्पं ॥१३॥संपूर्णमंडलशशांककलाकलाप-शुभ्रा गुणास्त्रिभुवनं तव लंघयंति। ये संश्रितास्त्रिजगदीश्वरनाथमकं, कस्तान्निवारयति संचरतो यथेष्टं ॥ १४॥ चित्रं किमत्र यदि ते त्रि. दशांगनाभिर, नीतं मनागपि मनोन विकारमार्ग। कल्पांतकालमरुता चलिताचलेन, कि मंदरादिशिखरं चलितं कदा
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy