SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 'भक्तापरस्तोत्रम् रिहासंघाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्मां । यत्कोकिलः किल मघौ.मधुरं विरोति, तच्चाम्रचारकलिकानिकरैकहेतु ॥ ६॥ त्वत्संस्तवेन भवसंततिसन्निवद्धं. पापं. क्षणात्क्षयमुपैति शरीरभाजां । आक्रांतलोकमलिनीलमशेषमाशु, सूर्यांशुभिन्नमिव.शावरमंधकारं ॥८॥मत्वेति नाथ तव संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्युतिमुपैति ननूदबिंदुः॥८॥आस्तां तवस्तवनमस्तसमस्तदोष, त्वत्संकथापिजगतांदुरितानिहंति।
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy