SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ - श्रीनिमसहस्रनामस्तोत्रम् यो नेतन् नयते नमस्कृतिमलं नंतव्यपक्षेक्षणः . स श्रीमान जगतां त्रयस्य चगुरुर्देवः पुरुः पावनः॥ १२॥ तं देवं त्रिदशाधिपार्चितपदं घातिक्षयानंतरं प्रोत्थानंतचतुष्टयं जिनमिमं भव्याञ्जनीनामिनं । मानस्तंभविलोकनानतजगन्मान्यं त्रिलोकीपति प्राप्ताचिंत्यबहिर्विभूतिमनघं भक्त्या प्रवंदामहे ॥१३॥ पुष्पांजलिं क्षिपेत् । इतिश्रीभगवजिनसेनाचार्यविरचितजिनसहस्रनामस्तयनं समाप्तम् ।
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy