________________
२६] . .. . , श्रीजिनसहस्रनामस्तोत्रम् विमुक्तात्मा निःसपत्नो जितेंद्रियः । प्रशांतोऽनंतधार्षिमंगलं मलहानघः ॥ ८॥ अनीगुपमाभूतो दृष्टिर्दैवमगोचरः। अमूतों मूर्त्तिमानेको नैकोनानैकतत्त्वहक् ॥९॥ अध्यात्मगम्यो गम्यात्मा योगविद्योगिवंदितः। सर्वत्रगः सदाभावी त्रिकालविषयार्थहक् ॥१०॥ शंकरः शंवदो दांतो दमी.क्षांतिपरायणः। अधिपः परमानंदः परात्मज्ञः परात्परः ॥११ ।। त्रिजगद्वल्लभोऽभ्यय॑स्त्रिजगन्मंगलोदयः। त्रिजगत्पतिपूजांवित्रिलोकाशिखामणिः ॥१२॥
इति वृध्दादिशतम् ॥ ८॥ अर्ध।