________________
श्रीजिनसहस्रनामस्तोत्रम्
[१७ विहतांतकः॥९॥ पितापितामहःपातापवित्रः पावनो गतिः। त्राता भिषग्वरो वयाँ वरदः परमः पुमान् ॥१०॥कविः पुराण: पुरुषो वर्षीयान्वृषभः पुरुः। प्रतिष्ठाप्रसवो हेतुर्भुवनैकपिता. महः ॥११॥
इति महाशोकध्वजादिशतम् ॥५॥ अर्ध । श्रीवृक्षलक्षणः श्लक्ष्णोलक्षण्यःशुभलक्षणः। निरक्षः पुंडरीकाक्षः पुष्कलः पुष्करेक्षणः ॥१॥ सिद्धिदः सिद्धसंकल्प सिद्धात्मा सिद्धिसाधनः। बुद्धबोध्यो महाबोधिर्वधमानो मह