SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ . १५३ . - - - भावनाद्वात्रिंशतिका मुनीश लीनाविव कीलिताविव स्थिरौ निषाताविव विम्बिताविव पादौ त्वदीयो मम तिष्ठतां सदा तमोधुनानौ हृदि दीपकाविव॥ एकेंद्रियाद्या यदि देव ! देहिनः प्रमादतः संचरता इतस्ततः। क्षता विभिन्नामिलिता निपीडिता, तदस्तु मिथ्या दुरनुष्ठितं तदा विमुक्तिमार्गप्रतिकूलवर्तिना मया कषायाक्षवशेन दुधिया। चारित्रशुद्धेर्यदकारि लोपनं तदस्तु मिथ्या मम दुष्कृतंप्रभो॥६॥ विनिंदनालोचनगर्हणैरह, मनोवच कायकषायनिर्मितं । . निहन्मि पापं भवंदुःखकारणं भिषग्विषं मंत्रगुणैरिवाखिलं॥
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy