SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११२] कलंकस्तोत्रम् कारवशीकृतेन मनसा न द्वेषिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धया मया । राज्ञः श्रीहिमशीतलस्य सदसि प्रायोविदग्धात्मनो बौद्धौघान्सकलान् विजित्य स घटः पादेन विस्फालितः ॥ १३ ॥ खट्वांगं नैव हस्ते न च हृदि रचिता लम्बते मुंडमाला भस्मांगं नैव शूलं न च गिरिदुहिता नैव हस्तेकपालं । चन्द्रार्द्ध नैव मूर्द्धन्यपि वृषगमनं नैव कंठे फणीन्द्रः तं बन्दे त्यक्तदोषं भवभयमथनं चेश्वरं देवदेवं ॥ १४ ॥ किं वाद्यो भगवानमेयमहिमा देवोऽकलंकः कलौ काले
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy