________________
...महावीराष्टक
-
यच्चक्षुः कमलयुगलं स्पंदरहितं जनान्कोपापायं प्रफटयति वाभ्यंतरमपि। स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला; महावी०. ॥२॥नमन्नाकेंद्राली मुकुटमणिभाजालजटिलं लसत्पादाभोजद्वयमिह यदीयं तनुभृतां भवज्ज्वालाशांत्यै प्रभवति जलं वा स्मृतमपि, महावीर०॥३॥ यदर्चाभावेन प्रमुदितमना दर्दुर इह क्षणादासीत्स्वर्गी गुणगणसमृद्धः सुखनिधिः । लभते सद्भक्ताः शिवसुखसमाज किमुतदा, महावीर० ॥४॥कनत्स्वर्णाभासो प्यपगततनुर्ज्ञाननिवहो विचित्रात्माप्येको नृपतिवरसिद्धार्थ
.
.
.
..
.