________________
-
-
-
पार-यं राव विभो भुवि जन्ममाजः ॥३४॥ अम्मिनपा-म-पारिनिधो मुनीश
मन्येन में शवण-गोचरलां गतोऽसि । आमलिते तु नप गोत्र-पवित्र-मन्न
किं या विपरिपधरी सपिधं समेति ॥ ३५॥ उन्मान्नरंप तप पाद-पुगं न देव
मन्ये मपा महिनमीहित-दान-टघम् । तेनंट जन्मनि मुनीश पगभवानां
जातो निक्तनमहं मथिताशयानाम् ॥ ३६ ॥ नन ने मोह-तिमिरात-लोचनन
पूर्व पिमा सादपि प्रपिलोकितोऽसि । ममाविधी विधुरपन्ति दि मामनः
मोपत्प्रपन्ध-गतपः कथमन्यते ।। ३७ ।। प्राकर्णितोपि महितोऽपि निरीचितोऽपि
नूनं न घेनसि मया विधुतोऽसि भक्त्या । बातोमि नेन जन-बान्धव दुःखपानं
यम्माक्रियाः प्रतिफलन्ति न भाव-शून्याः ॥३॥ वं माय दु:खि-जन-वत्सल हे शरण्य
कारण्य-पुण्य-वसते वशिनां चरेण्य । मात्या नते मयि महेश दयां विधाय
दुःसारोहलन-नन्परतां विधेहि ॥३६॥ निःसम्य-सार शरणं शरणं शरण्य.
मासाप मादित-रिपु प्रथितावदानम् ।