SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ - - - पार-यं राव विभो भुवि जन्ममाजः ॥३४॥ अम्मिनपा-म-पारिनिधो मुनीश मन्येन में शवण-गोचरलां गतोऽसि । आमलिते तु नप गोत्र-पवित्र-मन्न किं या विपरिपधरी सपिधं समेति ॥ ३५॥ उन्मान्नरंप तप पाद-पुगं न देव मन्ये मपा महिनमीहित-दान-टघम् । तेनंट जन्मनि मुनीश पगभवानां जातो निक्तनमहं मथिताशयानाम् ॥ ३६ ॥ नन ने मोह-तिमिरात-लोचनन पूर्व पिमा सादपि प्रपिलोकितोऽसि । ममाविधी विधुरपन्ति दि मामनः मोपत्प्रपन्ध-गतपः कथमन्यते ।। ३७ ।। प्राकर्णितोपि महितोऽपि निरीचितोऽपि नूनं न घेनसि मया विधुतोऽसि भक्त्या । बातोमि नेन जन-बान्धव दुःखपानं यम्माक्रियाः प्रतिफलन्ति न भाव-शून्याः ॥३॥ वं माय दु:खि-जन-वत्सल हे शरण्य कारण्य-पुण्य-वसते वशिनां चरेण्य । मात्या नते मयि महेश दयां विधाय दुःसारोहलन-नन्परतां विधेहि ॥३६॥ निःसम्य-सार शरणं शरणं शरण्य. मासाप मादित-रिपु प्रथितावदानम् ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy