SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ जन पूजा पाठ सग्रह या त्वं नाथ जन्म-जलधेर्विपराड्मुखोऽपि यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान् । युक्तं हि पार्थिव-निपस्य सतस्तवैव चित्रं विभो यदसि कर्म-विपाक-शून्यः ॥२६॥ विश्वश्वरोऽपि जन-पालक दुर्गतस्त्वं किं वाक्षर-प्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथञ्चिदेव ज्ञानं त्वयि स्फुरति विश्व-विकास-हेतुः ॥३०॥ प्राग्भार-सम्भृत-नभांसि रजांसि रोषाद् उत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ।। यद्गर्जदूर्जित-धनौघमदभ्र-भीम भ्रश्यत्तडिन्मुसल-मासल-घोरधारम् । दैत्येन मुक्तमथ दुस्तर-वारि दभ्रे तेनैव तस्य जिन दुस्तर-वारि कृत्यम् ॥३२॥ ध्वस्तोर्ध्व-केश-विकृताकृति-मर्त्य-मुण्ड प्रालम्बभृद्भयदवक्त्र-विनियंदग्निः । प्रेतव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः ॥ ३३ ॥ धन्यास्त एव भवनाधिप ये त्रिसन्ध्य माराधयन्ति विधिवद्विधुतान्य-कृत्याः। भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशा:
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy