SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जीवादितत्वप्रतिपादकाय. लल्यक्त्वमुख्याष्टगुणार्णवाय । प्रशान्तरूपाय दिगम्बराय. देवाधिदेवाय नमो जिनाय ॥ चिदानन्दैकरूपाय जिनाय परमात्मने । परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वर ! ॥ नहि त्राता नहि त्राता नहि त्राता जगत्त्रये । वीतरागात्परो देगे.न भूतो न भविष्यति॥ जिनेभक्तिजिनेभक्तिजिनेभक्तिदिनेदिने । सदामेऽस्तु सदामेऽस्तु सदामेऽस्तु भवे-भवे ॥ जिनधर्मविनिर्मुक्तो, मा भवचक्रवर्त्यपि । स्थाच्चेटोऽपि दरिद्रोऽपि.जिनधर्मानुवासितः॥ जन्मजन्मकृतपापं जन्मकोटिभिरजितं । जन्ममृत्युजरारोगं हन्यते जिनदर्शनात् ।। अद्याभवत्सफलता नयनद्वयस्य, देव । त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक तिभाषते में, संसारवारिधिरयं चुलुकप्रमाणम् ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy