SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ शब्द वाच्यकी अपेक्षा पूज्य है । सो ही वैयाकरण कहते है कि, "लोकमें ऐसा कोई प्रत्यय नही है, जो शब्दके अनुगम ( संबंध )के बिना होवे । सब ही ज्ञान शब्दके साथ जुड़ा हुआ ही मानो भासता है" ॥१॥ ___ भावार्थस्त्वेवम् । एके तीथिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्ति । ते च द्रव्यास्तिकनयानुपातिनो मीमेसांकभदाऽद्वैतवादिनः सांख्याश्च । केचिच्च विशेषरूपमेवं वाच्यं निर्वचन्ति । ते च पर्यायास्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते । ते च नैगमनयानुरोधिनः काणादा आक्षपादाश्च । भावार्थ तो इस प्रकार है। कि, एक मतवाले सामान्यरूपको ही वाच्यरूपतासे स्वीकार करते है। वे द्रव्यास्तिकनयका अनुसकारण करनेवाले मीमांसकमतके एक भेदरूप अद्वैतवादी अर्थात् वेदांती, और सांख्यमतवाले है। और कितने ही वादी विशेषरूपको ही वाच्य कहते है और वे पर्यायास्तिकनयानुसारी सौगत (बौद्ध) है । और दूसरे वादी परस्परकी अपेक्षासे रहित तथा पदार्थसे| भिन्नरूप जो सामान्य विशेष हैं, उन करके सहित ऐसे पदार्थको वाच्यरूपतासे निश्चित करते है । वे नैगमनयका अनुसरणIN करनेवाले वैशेषिक तथा नैयायिक है।। __एतच्च पक्षत्रयमपि किंचिच्चर्च्यते। तथाहि-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति । सामान्यमेव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकमविशेषेणसदितिज्ञानाभिधानाऽनुवृत्तिलिङ्गानुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां धर्माऽधर्माकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः। किंच ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते न वा ? । नो चेन्निःस्वभावताप्रसङ्गः । स्वरूपस्यैवाऽभावात् । अस्ति चेत्तर्हि तदेव सामान्यम् । यतः समानानां भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव । __ अब इन पूर्वोक्त तीनों ही पक्षोंका कुछ खण्डन करते है। सो ही दिखलाते है:-संग्रहनयको धारण करनेवाले वादी अर्थात् १ शब्दार्थतया इत्यधिकम् । २ नैगमनयाऽनुगामिन. । इति द्वितीयपुस्तकपाठः। ३ सर्वपदार्थेषु सदितिज्ञानाभिधाने तयोरनुवृत्तिरेव यल्लिङ्गं तेनाऽनुमिता सत्ता यस्य तत्तथा ।।
SR No.010452
Book TitleRaichandra Jain Shastra Mala Syadwad Manjiri
Original Sutra AuthorN/A
AuthorParamshrut Prabhavak Mandal
PublisherParamshrut Prabhavak Mandal
Publication Year1910
Total Pages443
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy