SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ i पुराण और जैन धर्म कार्यमेतदकार्य च नैतदेवं स्फुटत्विदम् । दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम् ॥ १० ॥ इत्यनैकान्तवादं च मायामोहेन नैकधा । तेन दर्शयता दैत्याः स्वधर्मात्त्याजिता द्विज ! || ११|| थेमं महाधर्मं महामोहेन ते यतः । प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन् ॥ १२ ॥ त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः । कारितास्तन्मया ह्यासं तथान्ये तत्प्रबोधिताः ॥ १३ ॥ तैरप्यन्ये परतैश्च तैरप्यन्यं परे च तैः । अल्पैरहाभिः सन्त्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ ११ ॥ पुनश्चरक्ताम्बरधृङ् मायामोहो जितेक्षणः । R अन्यानाहासुरान् गत्वा मृद्रल्पमधुराक्षरम् ॥ १५ ॥ स्वगार्थ यदि वाञ्छावो निर्वारणार्थमथासुराः । तदलं पशुधातादि दुष्टधर्मैर्निबोधत ॥ १६ ॥ विज्ञानमयमेवैतदशेषमवगच्छथ । बुध्यध्वं मे वचः सम्यग बुधैरेवमुदीरतम् ॥१७॥ जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् । रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥१च' [छ
SR No.010448
Book TitlePuran aur Jain Dharm
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1927
Total Pages117
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy