SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २४ पुराण और जैन धर्म ततो दिगम्बरो मुण्डो वर्हिपत्रधरो द्विज ! मायामोहोऽसुरान् श्लक्ष्णमिदंवचनमब्रवीत् ॥ २ ॥ महामोह उवाच:भो दैत्यपतयो ! व्रत यदर्थं तप्यते तपः ॥ ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ || ३ || " असुरा ऊचु: पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ ४ ॥ } महामोह उवाच:-- कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ | ध्वं धर्ममेतंच मुक्तिद्वारमसंवृतम् ॥ ५॥ . धर्मो विमुक्तेरहोंयं नैतस्मादपरः परः । वावस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ ६ ॥ श्रध्वं धर्ममेतं च मर्वे यूयं महावलाः । एवं प्रकारैर्बहुभिर्युक्तिदर्शनवर्द्धितैः मायामोहेन दैत्यास्ते वेदमार्गादपाकृताः । धर्मायैतदधर्माय सदेत्तन्नसदित्यपि ॥ ८ ॥ विमुक्तयेत्विदन्नैतद्विमुक्ति सम्प्रयच्छति । ॥ ७ ॥ परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ॥ ६ ॥ "
SR No.010448
Book TitlePuran aur Jain Dharm
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1927
Total Pages117
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy