SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्राचीन समयह (८२ ) . [ गिरनार पर्वत 'सूक्तं त्वयोक्तं ' इत्युक्त्वा पद्यां कारयितुं नृपः पुत्रं श्रीराणिगस्यानं मुराष्ट्राषिपति व्यधात् । . यां सोपानपरम्परापरिगतां विश्राममूमियुतां ___ त्रष्टुं विष्टपसृष्टिपुष्टमहिमा ब्रह्मापि जिलायितः । मन्दवीस्थविरामकादिसुगमा निर्वाणमार्गापमां पद्यामानवचस्पतिर्मतिनिधिनिर्मापयामास तान् ।। મમ્હામાત્ય વસ્તુપાલના ધર્માચાર્ય શ્રીવિજ્યસેનસૂરિએ रेवंतगिरिरामु नामी गिरनार पर्वत विषय मेरा मनाव्य छ ने प्राचीनगुर्जरकाव्यसंग्रह नामना पुस्तम मुद्रित थयो छे. तभी જણાવ્યું છે, કે આ સંબડને ભાઈ ધવલ હતો તેણે માર્ગમાં એક ५६' (सं. प्रपा) मनावी ती. दुविहि गुजरदेसे रिउरायविहंडणु, . कुमरपालु भूपाल जिणसासणमंडणु । तेण संठाविको मुरठदंडाहिवो, नंबओ सिरे सिरिमालकुलसमवो । पाज मुविसाल तिणि नठिय, __ अंतरे घवल पुणु परव मराविय || ... धनु मु धवल भाउ जिणि पाग पयासिय, बारविसोत्तरवरसे ननु जसि दिसि वासिय । .... ........ प्रमावकचरित्र भां, मा यध! ४२वना२ वाग्लट भात्री कराવ્યું છે કે જે કુમારપાલને મડામાત્ય અને ઉદયન મંત્રીને પુત્ર હતો. જ * भी, थे यन्त्रिमानो या हेमचंद्रसूरि प्रबन्ध. दुरारोई गिरि पद्याभावादृष्ट्वा च वाग्भवम् । मंत्रिणं तद् विवानाय समादिक्षत् स तां दधों ॥ ८४५ ॥ ..
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy