SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्राचीन लेखरांगद (४४८) ॥६० ।। अह ॥ श्रेयांसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो यस्यांकस्थलसीमिन केशपटली भिन्नद्रनीलप्रभा । सोत्कंट परिरंभसंभ्रमजुषः साम्राज्यलक्ष्स्या . . . . . • • • • • • • विटं(कंकणकिणश्रेणीच संभाव्यते ।।? .. सेव्यापार्यविभुर्नती फणिपतेः सप्तास्य चूडामणि___ संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे । यद्भक्तं दशदिगजनवजमभित्रातुं तथा(*) सेवितुं यं यत्पादनखाविशत्तनुरशृंदकादशांगोऽपि सः ॥ २ ॥ ज्यैलोक्यालयसप्तनिर्भयभयमध्वंसलीलाजय- . स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिप्रोक्षितस(*)ततत्वविटपिप्रोद्भतरत्नाकुराः शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्थप्रभोः पान्तु वः ॥ ३ ॥ लोकालोकलसहिचारविरा विस्पष्टनिःश्रेयस द्वारः सारगुणाल यत्रिभुवनस्तुत्याझिपझेरुदः । श(*, वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणमा आयोऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥ ४ ॥ देत्यारिनियतावतारनिरतस्तत्रापि कालं मितं जातान्दु भवान्ववाय(*)पुरुषास्तेऽपि त्रुटत्पौरुषाः । कः कर्ता दितिमनुमृदनमिति ध्यातुर्विधातुः पुरा सन्ध्याम्भश्चलुकाटो भवदसि दैत्यैः समं कम्पयन् ॥ ५ ॥ बौलुक्यादमुतः समुद्ररसनोद्धाकधौरेयता दुद्ध)ोदुदहुदंचदभयचौलुक्यनामान्त्रयः !
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy