SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७५ लेखाङ्कः-४४७॥ स्तंभनपुरस्थलेखाः। (४४७) ओं अई। संवत् १३६६ वर्षे प्रतापाक्रांतभूतलश्रीअलावदीन सुरत्राणप्रतिशरीरश्रीअल्पखानविजयराज्ये श्रीस्तम्भतीर्थे श्रीसुधर्मास्वामिसंताननभोनभोमणिसुविहितचूडामणिप्रभुश्रीजिनेश्वरसू. रिपट्टालङ्कारमभुश्रीजिनप्रबोधसूरिशिष्यचूडामणियुगप्रधानप्रभुश्रीजिनचन्द्रसूरिसुगुरूपदेशेन उकेशवंशीयसाहजिनदेव साहसहदेवकुलमण्डनस्य श्रीजेसलमेरी श्रीपार्श्वनाथविधिचैत्यकारितश्रीसमेतशिखरप्रासादस्य साहकेसवस्य पुत्ररत्नेन श्रीस्तम्भतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारिनानाविधमार्गणलोकदारिद्रयमुद्रापहारिगुणरत्नाकरस्य गुरुगुरुतरपुरप्रवेशकमहोत्सवेन संपादितश्रीशgजयोजयंतमहातीर्थयात्रासापार्जितपुण्यप्रारभारेण श्रीपत्तनसंस्थापितकोदरिकालझारश्रीशान्तिनाथविधियालय श्रीश्रावकापधशालाकारायणोपचितपसूमर यशःसंभारेण भ्रातृसाहराजुदेव साहचोलिय साहजेहट साहलपपति साहगुणधर पुत्ररत्न साह जयसिंह साहजगधर साहसलपण साहरत्नसिंह प्रारखपरिवारसारण श्रीजिनशासनप्रभावफेण सकलसावित्सलेन साहजेसलमुश्रावकेण फोक्षठिकास्थापनपूर्व श्रीश्रावकपोषधशालासहितः सकल विधिलक्ष्मीविलासालयः श्रीअजितस्वामिदेवविधिचैत्यालयः कारित आचन्द्रार्क यावन्नन्दतात् ।। शुभमस्तु । श्रीश्रयात् श्रमणमास्य । श्री।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy