SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे ( ३९८ ) ॥ ॐ ह्री श्री नमः श्रीपातिसाह पुणसाह (?) विजयराज्ये ॥ संवत् १६८६ वर्षे वैशाखसिताष्टमी शनिवासरे महाराजाधिराज महाराजाश्रीगजसिंहजी विजयराज्ये श्रीपालिकानगरे सोनिगरा - श्री जगंनाथजीराज्ये उपकेशज्ञातीय श्रीश्रीमाळचंडालेचागांत्रे सा० मोटिलभार्या सोभागदे पुत्र सा० डुंगर भ्रा सा० भापर नामाभ्यां डूंगरभार्या नाथलदे पुत्ररूपसी रायसिंघ रतना भापरभार्या भावलदे पु० ईसर अटोल रूपा पु० टीला युतेन स्वश्रेयसे श्रीशांतिनाथबिंबं कारापितं प्रतिष्टितं श्रीचैत्रगच्छ्शार्दूलशाखायां राजगच्छान्वये भ० श्रीमान् चंद्रसूरितत्पट्टे श्रीरत्न चंद्रसूरि वा तिलकचंद्र मु० रूपचंद्रयुतेन प्रतिष्ठा कृता स्वश्रेयोर्थे श्रीपालिकानगरे श्रीनवलपाप्रासादे जीर्णोद्धारकारापितमूलनायक-श्रीपार्श्वनाथप्रमुख चतुर्विंशतिजिनानां विव[[न] प्रतिष्ठापितानि सुवर्णमयकलशदंडो रूप्य सहस्र ५ द्रव्यव्ययकृतेनात्र बहुपुण्यउपार्जितं अन्यप्रतिष्ठागृर्जरदेशे कृता श्रीपार्श्वगुरुगोत्रदेवी श्री अंबिका मसादात् सर्वकुटुंबदृद्धिर्भूयात् || २४८ ( ३९९ ) संवत् १६८६ बर्षे वैशाखमुदि ८ दिने राजाधिराजमद्दाराजश्रीगजसिंहविजयमानराज्ये मेडतानगरवास्तव्य उकेशवंशे कुहाडगोत्रे सा० हर्षा भार्या मीरादे पुत्र सा० जसवंतकेन स्त्रश्रेयसे श्री पार्श्वनाथविवं कारितं स्थापितं च || महाराणा श्रीगजसिंहविजयराज्ये श्रीगोडवाडदेशे श्रीविजयदेवसूरीश्वरोपदेशतः बीघरला वास्तव्य समस्तसंघेन शिशरिण्या उपरिनिर्मापितेन
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy