SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३९५-३९७। . २४७ अटोल प्रमुख कुटुंबयुतेन स्वद्रव्यकारित नवलखाख्यप्रा सादोद्धारे श्रीपार्श्वनाथविवं (6.) सपरिकरं स्वश्रेयसे कारितं प्रतिष्ठापितं च स्वप्रतिष्ठायां प्रतिष्ठितं च श्रीमदकवरसुरत्राणप्रदत्तजगद्गुरुविरुदधारक तपागच्छाधिराजभट्टारक(7) श्रीहीरविजयसूरिपट्टप्रभाकर भट्टारकश्रीविजयसेनसूरिप झालंकारभट्टारकश्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचा- र्यश्रीविजयसिंहप्रमुखपरिकरपरिकरितैः। ( ३९६ ) . (1) ओं । श्रीपल्लिकीये प्रद्योतनाचार्यगच्छे व्र(घ)द्धौ भादा. मादाको तयोः श्रेयोर्थ लखमलासुत देशलेन रिख( 2 ) भनाथप्रतिमा श्रीविरनाथमहाचैत्ये देवकुलिकायां का रिता । संवत् ११५१ आपाढ सुदि ८ गुरौ । (३९७ ) ( 1 ) ओं ॥ सं० ११४४ माघसुदि ११ भ्रंपतेरं प्रदेव्यास्तु सूनुना जेजकेन · स्वयं प्रपूर्णवज्रमानाचैमिलित्वा सर्व.. बांधवैः । १ खन्नके पूर्णभद्रस्य वीरना( 2 ) थस्य मंदिरे कारिता वीरनाथस्य श्रेयसे प्रतिमानघा ॥२॥ सूरेः प्रद्योतनार्यस्य ऐंद्रदेवेन सूरिणा भूपिते सांगतं गच्छे निःशेपनयसंजु(यु)ते ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy