SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः– २४९ - २५१ । १४९ श्रेष्टि - भीमासाहकारित - मंदिरगतलेखाः । ( २४९ ) सं० १५२५ फा० सु० ७ शनि रोहिण्यां श्रीअर्बुदगिरौ देवडा श्री राजधरसायर डुंगरसीराज्ये सा० भीमचैत्ये गूर्जर श्रीमालराजमान्य मं० मंडनभार्या मोली पुत्र महं० सुंद्र पु० मं० गदाभ्यां भा० हांसी परमाई महं० गदा भा० आसू पु० श्रीरंग वाघादि कुटुंबयुताभ्यां १०८ मणप्रमाणं परिकरं प्रथमजिनविवं का० तपागच्छनायक श्री सोमसुंदरसूरि पट्टप्रभाकर श्री - लक्ष्मीसागरसूरिभिः प्रतिष्ठितं श्री सुधानंदनसूरि श्रीसोमजयसूरि महोपाध्याय श्रीजिनसोमगणि प्रमुख [परिवार परिवृतैः ] विज्ञानं सूत्रधार देवाकस्य श्रीरस्तु ॥ ( २५० ) मेवाडाज्ञातीय सूत्रधार मिहिपा भा० नागल सुत सूत्रधार देवा भा० करमीसुत सूत्र हला गदा हापा नाना दाना कला O ....तत्पपाधाताः ॥ ( २५१ ) ( 1 ) संवत् १५२५ वर्षे फा० सु० ७ शनि रोहिण्यां अर्बुदगिरौ देवडा श्रीराजधर सायर ( 2 ) डुंगरा महाराज्ये गुर्जर सा० भीमचैत्ये गुर्जर ज्ञाति शृंगार मं० मंडन भार्या मोली पुत्र राजा 1 i
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy