SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे १०६ श्रीना (# ) गपुरवास्तव्य | सा० वरदेव आशी (सी) द । यन्नाम्ना चरहुडिया इत्याम्नायः प्रसिद्धः । तत्सुतौ सा० आसदेलक्ष्मी | आसदेव सुत नेमड आभट माणिक सलपण | लक्ष्मीधरसुतास्तु | थिरदेव | गुणधर | जग (*)घर भुवणाभिधानाः । ततः सा० नेमडपुत्र । सा० राहड जयदेव | सा० सहदेवाख्याः। तत्र साहु राहडपुत्र । जिणचंद्र । दूलह । धणेसर। लाइट अभयकुमार संज्ञाः । सा० जयदेव सुत वीरदेव देवकुमार हालुनामान [:] (*) सा सइंदेवपुत्रौं खेढागोसलौ इत्येवमादिसमस्त निजकुं (कु) दुम्ब समुदायसहितेन । सा० राहडपुत्र । जिणचंद्र धनेश्वर । लाहड | माता वरी नाईक । बधू । हरियाही श्रेयोर्थं शुद्धश्रद्धया कर्म. निर्जरार्थ इयं कारिता || (१०८) र्द० || स्वस्ति श्रीविक्रमनृपात् संवत् १२९१ वर्षे ॥ श्रीपंढेरक गच्छे महति यशोभद्रसूरि संताने । श्रीशांतिमृरिरास्ते तच्चरणांभोजयुगभृंगः | १ वितर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः कृतोदगुरुवतप्रमुखतीर्थयात्रोत्सवः । दक्षितिभृतां मुदे विशदधीः स दुःसाधता (# ) - मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कवींद्रवंधुम्मंत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्यविरोधशांत्यर्थमिवाश्रितो यः ॥३॥ तेन सुमतिना जिनमतनिपुणेन श्रेयसे पितुरकारि । श्री सुमतिनाथविवेन संयुता देवकुलिकेयं ॥ ४ ॥ छ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy