SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१०६-१०७ । श्रीवस्तुपाल महं० c श्रीतेजपालेन कारित श्रीतृणिगवसहिकायां श्री नेमिनाथचैत्ये श्रीमालज्ञातीय थे चांदा सुत भोजा सुत श्रे० खेतलेन स्वमातुः श्रे० जामू (# ) श्रेयोऽयं श्रीअजितस्वामिदेवसत्क प्रतिमेयं कारिता || ( १०६ ) ६० ।। संतु त्) १२९१ वर्षे मार्गसीर्षमासे श्रीअर्बुदाचले महं[0] श्री तेजपाल कारित ट० तृणसी हवस हिकाभिधान श्रीमहावीर श्री नेमिनाथचैत्ये श्रीरिपभश्रीसंभव देवकुलिका विंवदंडकलसादिस हिता श्रीनागपुरे (*) पूर्वं साधुवरदेव आशी (सी) त् । यन्नान्ना वरहुडिया इत्याम्नायः प्रसिद्धः ॥ तत्सुतौं सा० आसदेव लक्ष्मीघरी । आसदेवसुत सा० नेमढ | आभट | माणिक । सलपण | लक्ष्मीधरसुतास्तु थिरदेव | गुणधर | जगधर भुवणाभिधानाः । ततः साहुमडपुत्र | सा० राहड | जयदेव | सा० सहदेवाख्याः । तत्र सा० राहडपुत्र जिणचन्द्र । दूलह | धणेसर | लाहट । अभयकुमार संज्ञाः । सा० जयदेवपुत्र वीरदेव । देवकु (*)मार | हान्दूनामानः । सा सहदेव पुत्री सा० खेडागोसली । इत्येवमादिसमस्तनिजकुं (कुटुम्बसमुदायसहितेन । सा सहदेवेन शुद्धश्रद्धा कर्मनिर्जराथमियं कारिता | शिवमस्तु || I C ( १०७ ) ॥ ६ ॥ संवत् १२९१ वर्षे मार्गशीर्ष मासे श्री अनुदानले महं श्रीतेजपालकारितणसीच्यसहकाभिधान श्रीनेमिनाथचेत्ये भीमनिनामदेव श्रीअभिनंदन श्री शांतिदेवकुलिया विवईटकरसा(सा)/ दिसहिता । 14
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy