SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७६ नित्योत्सवः 3 समादाय, द्वितीयतृतीये च ' दक्षकरेणादाय, पात्रं दक्षकरे निधाय तत्त्वमुद्रागतद्वितीयशकलगृहीतैः क्षीरबिन्दुभिः शिरसि श्रीगुरुपादुकामनुना त्रिरिष्ट्वा, हृदि च श्रीदेवीं त्रिः सन्तर्प्य मूलेन पुनः पात्रं वामकरे कृत्वोत्थाय, होप्यामीति श्रीगुरुज्येष्ठान्यतरानुज्ञां प्रार्थ्य, जुहुधीति तदनुज्ञया दक्षकरेण व्यवधाय, मूलान्ते सर्वतत्त्वं शोधयामि नमः स्वाहेति मन्त्रेण सर्वतत्त्वं शोधयेत् । एतस्या ऐच्छिकानि विना मन्त्रं पात्रान्तराण्यपि दद्यात् । अथ पुनः कर्ता पूर्ववत् पात्रमादाय, ऐं ह्रीं श्रीं, अळिपात्रमिदं तुभ्यं दीयते पिशितान्वितम् । स्वीकृत्य सुभगे देवि यशो देहि रिपून् दह || इति मन्त्रेण शक्त्यै समर्पयेत् । साऽपि तत्सावशेषं स्वीकृत्य, ऐं ह्रीं श्रीं, वत्स तुभ्यं मया दत्तं पीतशेषं कुलामृतम् । त्वच्छत्रून् संहरिप्यामि तवाभीष्टं ददाम्यहम् || इति मन्त्रेण प्रतिदद्यात् । साधकस्तदुररीकृत्य शक्तिं चतुष्टयेन भोजयित्वा समर्पितताम्बुलो यथाविधि तां पञ्चमेनापि सन्तोप्य विसृजेत् ॥ इति सुवासिनीपूजा ॥ तत्त्वशोधनम अथ सन्निहिते गुरौ तं पादुकामन्त्रेणाभिपूज्य पात्राणि समर्प्य समाहूतैः शिष्यैः बृन्दात्मना अवस्थितैः सामयिकैः साकं पाणी प्रक्षाळ्य, श्रीदेव्यै मूलेनोपचारमन्त्रेण च त्रिः पुष्पाञ्जलिं समर्प्य, ३ समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरापरातिरहस्ययोगिनीश्रीपादुकाभ्यो नम इति समष्टिमन्त्रेण आवरणदेवतानां एकं पुप्पाञ्जलिं दत्वा, पूर्ववत् पात्रं पुनः पुनरादायाचमनोक्तैः मन्त्रैः तत्त्वानि शोधयेत् । यथा- ऐं ह्रीं श्रीं कए ई ल ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ ३ ह स क ह ल ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा || ३ सकल ह्रीं शिवतत्त्वं शोधयामि नमः स्वाहा || 1 < 'दक्ष' इत्येतत् 'वाम' इति शोधितम् - अ१. 2 'श्रीगुरुं पादुकाभ, श्रीगुरुपादुकां तन्मनुना -अ. अदीक्षितायास्तु बालयैव - इत्यधिकः (अ) कोशे.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy